मराठी

अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत- यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः। तौ + अत्र – ______ लिखतः। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

तौ + अत्र – ______ लिखतः।

रिकाम्या जागा भरा

उत्तर

तौ + अत्र – तावत्र लिखतः।

shaalaa.com
सन्धि:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: सन्धिः - अभ्यासः I [पृष्ठ ३९]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 6 सन्धिः
अभ्यासः I | Q 2. (ii) | पृष्ठ ३९

संबंधित प्रश्‍न

उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + अ, आ = आ

एव + अस्य = ______ (______)


उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- उ, ऊ + उ, ऊ = ऊ

साधूपदेशः = ______ + ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- ऋ, ॠ + ऋ ,ॠ = ॠ

मातृ + ऋद्धिः =______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ, आ + उ, ऊ = ओ

सूर्योदयात् = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः

कर्तृ + उपदेशः = ______(______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः

भ्रातृ + इच्छा = ______ (______)


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

पक्षोमोत्तरम = ______ + ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

वृकोदरेण = ______ + ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

साधूक्तम् = ______ + ______


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

एतस्मादेव = ______ + ______ पाठात् त्वं पठ।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।
सम्यक् + नेता = ______ एव राष्ट्रोन्नत्यै प्रयतते।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।

प्रथमपंक्त्याः बालस् + षष्ठ = ________ पाठं पठेत।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।

अहम् + पुनः = ______ पाठं पठिष्यामि।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- हे मित्र! नमः + ते = नमस्ते।

कठिना परिस्थितिः दारुणः + च = _______ कालः।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- हे मित्र! नमः + ते = नमस्ते।

सः कठिन तपस्तेपे = ______ + ______


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।

पण्डितो जनः = ______ + ______ विद्वान् भवति।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

दिक् + नागः सर्वान् रक्षति।


अधोलिखितानि वाक्यानि पठत-

हे छात्रा:! एकम् अनुच्छेदं लिखत।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

वृक्षच्छेदनम् – ______


अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

बसयानं विहाय पदातिरेव प्राचलत्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×