Advertisements
Advertisements
प्रश्न
अधोलिखिताना शब्दाना पदपरिचयं लिखत-
आसीत् ।
उत्तर
आसीत् = अस् धातु, लङ् लकार, प्रथम पुरुष, एकवचन।
APPEARS IN
संबंधित प्रश्न
अस्याः कथायाः लेखकः कः अस्ति?
पुष्करिण्याः नाम किमासीत्?
मुनिः कैः कारणैः चिन्तितः आसीत्?
मुनिः जनान् किम् अपृच्छत्?
बालकः कृष्णः पुष्कारिण्याः विषये किम् अकथयत्?
महामत्स्यस्य सन्धानं कुत्र न प्राप्तम्?
मातृभाषया भावार्थ लिखत-
पुष्करिणीतः पङ्कोद्धारो न भवति।
मातृभाषया भावार्थ लिखत-
ग्राम्यजनाः जलशोधनार्थम् अवश्यं शिक्षयितव्याः।
मातृभाषया आशयं स्पष्टीकुरुत-
“सत्यस्य वचनं श्रेयः सत्यादपि हितं भवेत् ।
यद्भूतहितमत्यन्तमेतत् सत्यं मतं मम।।”
अधोलिखिताना शब्दाना पदपरिचयं लिखत-
आनीय।
अधोलिखिताना शब्दाना पदपरिचयं लिखत-
असंतुष्टः।
अधोलिखिताना शब्दाना पदपरिचयं लिखत-
प्रतारितवान् ।
अधोलिखिताना शब्दाना पदपरिचयं लिखत-
सम्यक्।
अधोलिखिताना शब्दाना पदपरिचयं लिखत-
प्रसन्नाः ।
अधोलिखिताना शब्दाना पदपरिचयं लिखत-
परिष्करणम् ।
अधोलिखिताना शब्दाना पदपरिचयं लिखत-
प्रथमतः।
पुष्करिणीम् ______ नाना वृक्षाः सन्ति।
केन प्रकारेण ______ बोधयितव्याः?
जलेऽस्मिन् ______ अस्ति।
श्वः प्रभाते ______ कृत्वा जल निष्कासयत।
सन्धिच्छेदं कुरुत-
सोऽपि।
सन्धिच्छेदं कुरुत-
अस्मिन्नवसरे ।
सन्धिच्छेदं कुरुत-
यथेच्छम् ।
सन्धिच्छेदं कुरुत-
तद्रात्री ।
संविग्रहं समासनाम लिखत-
तटसंलग्नाः ।
संविग्रहं समासनाम लिखत-
असंतुष्टः।
संविग्रहं समासनाम लिखत-
मिथ्यावादी।
संविग्रहं समासनाम लिखत-
कम्पितकण्ठेन।
संविग्रहं समासनाम लिखत-
निर्मलम्।