Advertisements
Advertisements
प्रश्न
अधोलिखितानां कथनानां वक्ता कः/का?
कथनम् | वक्ता |
वत्स सोमधर! सत्यमेवासि त्वंकन्थामाणिक्यम्। |
______ |
उत्तर
कथनम् | वक्ता |
वत्स सोमधर! सत्यमेवासि त्वंकन्थामाणिक्यम्। |
भवानीदतः |
APPEARS IN
संबंधित प्रश्न
रामदत्तः वचोभिः प्रसादयन् स्वामिनं किं पृच्छति?
भवानीदत्तस्य स्वभावः कीदृशः वर्णितः?
सोमधरस्य गृहं कीदृशम् आसीत्?
कस्य विलम्बेन आगमने रत्ना चिन्तिता?
रत्ना राजपथविषये किं कथयति?
कः प्रतिदिनं पदातिः गमनागमनं करोति स्म?
कः वैद्यं दूरभाषेण आहवयति?
कयोः मध्ये प्रगाढा मित्रता आसीत्?
हिन्दीभाषया आशयं व्याख्यां वा लिखता
किं वृत्तम्? अद्यागतप्राय एव वात्याचक्रम् उत्थापयसि? रत्नायाः अनेन वाक्येन भवानीदत्तस्य चरित्रं उद्घाटितं भवति।
हिन्दीभाषया आशयं व्याख्यां वा लिखता
पश्य, इतोऽग्रे तस्यामसभ्यवसतौ न गमिष्यसि।
अस्य पाठस्य शीर्षकस्य उददेश्यं सडाक्षेपेण एकस्मिन् अनुच्छेदे टिन्दीभाषया लिखत।
अधोलिखितेषु विशेष्यपदेषु विशेषणपदानि पाठात् चित्वा योजयत।
______ मुखाकृतिम्।
अधोलिखितेषु विशेष्यपदेषु विशेषणपदानि पाठात् चित्वा योजयत।
______दारकस्य।
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
मार्जयन् |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
आनय |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
पाश्वे |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
दारकेण |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
प्रक्षालयति |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
सविस्मयम् ।
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
शकटे |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
स्निह्यति |
अधोलिखितानां पदानां सन्धिं सन्धिविच्छेदं च कुरुत।
भग्नावशेषः = ______ |
अधोलिखितानां पदानां सन्धिं सन्धिविच्छेदं च कुरुत।
पश्चाच्च = ______ |
अधोलिखितानां पदानां सन्धिं सन्धिविच्छेदं च कुरुत।
पराजितः + असि = ______ |
पाठमाश्रित्य रलायाः सोमधरस्य च चारित्रिकवैशिष्ट्यम् सोदाहरणं टिन्दीभाषया लिखत।
कोष्ठाड़ितेषु पदेषु उपयुक्तपदं चित्वा रिक्तस्थानानि पूरयत।
______ न श्रुतम्
कोष्ठाड़ितेषु पदेषु उपयुक्तपदं चित्वा रिक्तस्थानानि पूरयत।
हरणरामदत्तो अट्टहासं रोद्ध ______ ।
कोष्ठाड़ितेषु पदेषु उपयुक्तपदं चित्वा रिक्तस्थानानि पूरयत।
नेत्राभ्यां संसार ______।
कोष्ठाड़ितेषु पदेषु उपयुक्तपदं चित्वा रिक्तस्थानानि पूरयत।
सोमधरः त्वां ______।
अधोलिखितानां कथनानां वक्ता कः/का?
कथनम् | वक्ता |
तत्क्षमन्तामन्नदातारः | ______ |
अधोलिखितानां कथनानां वक्ता कः/का?
कथनम् | वक्ता |
अये यो गुणवान् स एव सभ्यः स एव धनिकः स एव आदरणीयः |
______ |
अधोलिखितानां कथनानां वक्ता कः/का?
कथनम् | वक्ता |
पितृव्यचरण! स्वपितुः शाकशकट्याः सज्जा मयैव करणीया वर्तते। |
______ |