मराठी

अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत । बिभ्यति - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

बिभ्यति 

एका वाक्यात उत्तर

उत्तर

बिभ्यति - मनुष्याः पपाचारिभ्यः स्वल्पापि न बिभ्यति |

shaalaa.com
उदभिज्ज-परिषद्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: उदभिज्ज-परिषद् - अभ्यासः [पृष्ठ ९७]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 12
पाठ 11 उदभिज्ज-परिषद्
अभ्यासः | Q 3.05 | पृष्ठ ९७

संबंधित प्रश्‍न

उदभिज्जपरिषद् इति पाठस्य लेखक: क: अस्ती? 


उदभिज्जपरिषद् : सभापति: क: आसीत्? 


अ श्वत्थमते मानवा: तृणवत् कम् उपेक्षन्ते? 


मनुष्याणां हिंसावृत्ति: कीदृशी? 


पशुहत्या केषाम् आक्रीडनम्? 


श्वापदानां हिंसाकर्म कीदृशम्?


मानवा नाम सर्वासु सृष्टिधारासु  ______ सृष्टि:।


नहि ते करतलगतानपि ______ उपघ्नन्ति। 


परं तृणवद् उपेक्षन्ते ______ 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

मायाविन:


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

श्वापदान् 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

निरवधि: 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

विसर्जयामास 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

पर्याकुलाः 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

विरमन्ति 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

कापुरुषाः 


प्रकृत्ति-प्रत्ययविभाग: क्रियताम

निकृष्टतमा 


प्रकृत्ति-प्रत्ययविभाग: क्रियताम

प्रवर्तमाना 


प्रकृत्ति-प्रत्ययविभाग: क्रियताम

अतिक्रान्म् 


प्रकृत्ति-प्रत्ययविभाग: क्रियताम

व्याख्याय 


प्रकृत्ति-प्रत्ययविभाग: क्रियताम

कथयन्तु 


प्रकृत्ति-प्रत्ययविभाग: क्रियताम

उपघ्नन्ति 


सन्धिविच्छेद कुरूत ।

स्वोदरपूर्तिम् = ______  


सन्धिविच्छेद कुरूत ।

हिंसावृत्तिस्तु  = ______ 


सन्धिविच्छेद कुरूत ।

आत्मोत्नतिम् = ______ 


सन्धिविच्छेद कुरूत ।

स्वल्पमपि 


अधोलिखितानां समस्तपदानां विग्रहं कुरूत ।

महापादपाः  


अधोलिखितानां समस्तपदानां विग्रहं कुरूत ।

करतलगतान्


अधोलिखितानां समस्तपदानां विग्रहं कुरूत ।

वीरपुरुषा:


अधोलिखितानां समस्तपदानां विग्रहं कुरूत ।

शान्तिसुखम् 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

लज्जन्ते 


सन्धिविच्छेद कुरूत ।

भवन्तो नित्यम  


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×