मराठी

अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत- परि + छेदः – ___________ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

 परि + छेदः – ___________

रिकाम्या जागा भरा

उत्तर

 परि + छेदः – परिच्छेदः

shaalaa.com
सन्धि:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: सन्धिः - अभ्यासः V [पृष्ठ ४७]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 6 सन्धिः
अभ्यासः V | Q 3. (iv) | पृष्ठ ४७

संबंधित प्रश्‍न

यथापेक्षितं सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + ए, ऐ = ऐ

महैरावतः = ______ + ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः

पर्यावरणम् = ______ + ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-  उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः

खलु + अयम् = ______(______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-  उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः

गुणेष्वेव =______ + ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः

भ्रातृ + इच्छा = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः

पित्रनुमतिः = ______ + ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-

म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

किम् + कथयति =______(______)


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

वृकोदरेण = ______ + ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

राजमार्गेण + एव = ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

तव + औषधम् = ______


अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-

शिशोऽपि – _____ + _____ कुशली त्वम्।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।

वर्षस्य षण्मासाः = ______ + ______ व्यतीताः।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।

त्वं माम् = ______ + ______ आकारयसि किम्?


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- हे मित्र! नमः + ते = नमस्ते।

शत्रोः अपि शिरः + छेदः = ______ न करणीयः।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- हे मित्र! नमः + ते = नमस्ते।

कठिना परिस्थितिः दारुणः + च = _______ कालः।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

मम सन्मुखे तिष्ठ।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

दिक् + नागः सर्वान् रक्षति।


अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिंच्छेदं वा कुरुत।

बसयानं विहाय पदातिरेव प्राचलत्‌।


अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

बसयानं विहाय पदातिरेव प्राचलत्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×