मराठी

अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत – तुम फल ले जाओगे।- ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

तुम फल ले जाओगे।- ______

एका वाक्यात उत्तर

उत्तर

त्वं फलानि नेष्यसि। 

shaalaa.com
रचनानुवाद:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5: रचनानुवादः - अभ्यासः 3 [पृष्ठ ५३]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 5 रचनानुवादः
अभ्यासः 3 | Q 2. (iv) | पृष्ठ ५३

संबंधित प्रश्‍न

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

अहं लेख लिखामि  - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

माता जलं पिबति।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

नद्यौ वेगेन वहतः।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

महिलाएँ बातचीत करती हैं। - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

बालकाः पाठम् अपठन्। - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

त्वं पाठम् अस्मरः।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

वयम् चलचित्रम् अपश्याम् । - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

वयम् भोजनम् अकरवाम । - ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

तृषार्ती जलं पास्यतः। - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

माली पौधों को जल से सींचेंगे - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

भक्त देव को नमस्कार करेंगे।- ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –

मैं भी दौडूँ।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

वृद्धः विश्राम करोतु।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

जनाः कर्मणि लग्नाः स्युः।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

आवां स्पर्धायां भागं गुह्रीव।- ______


उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –

यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि

सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु

आवां जल्पावः।- ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

श्रमिकः पाषाणं त्रोटयेत् ।


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

आवां जलम् आनयेव।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

‘छात्रों को कर्तव्यनिष्ठ होना चाहिए।-______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

सभी को शाम को खेलना चाहिए। –______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×