मराठी

अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत। शुशुभूर्धरिव्याम्‌ = ______ - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।

शुशुभूर्धरिव्याम्‌  = ______

एक शब्द/वाक्यांश उत्तर

उत्तर

शुशुभूर्धरिव्याम्‌ = शुशुभु:+धरित्रां

shaalaa.com
सन्ततिप्रबोधनम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: सन्ततिप्रबोधनम् - अभ्यासः [पृष्ठ ४१]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
पाठ 7 सन्ततिप्रबोधनम्
अभ्यासः | Q 7. (घ) | पृष्ठ ४१

संबंधित प्रश्‍न

भारतानां माता कं विलोक्य भृशं क्रन्दति?


रजन्यां गूढा माता कैः विनष्टा?


के उत्तिष्ठन्तु?


पुत्रक! केषां भारतानां माता अस्मि?


कः भारतपुत्रान्‌ नाशयितुं शक्तः?


ते (शुराः) केन विशुद्धवीर्याः आसन्‌?


त्वं परस्य शरेः किम्‌ असि?।


कविना कुत्रत्याः कुत्रत्याः शूराः आहूयन्ते?


मदीया यवनाः कम्‌ अर्चयन्ति?


मदीया यवनाः कम्‌ अर्चयन्ति?


भो पुत्रक ______ ______ ______ माताऽस्मि |


भो! उत्तिष्ठ ______ सर्जय। 


अह माता ______ हवये |


हिन्दीभाषया आशयं लिखत।

गृढा रजन्यामरिभिर्विनष्टा माता भृशं क्रन्दति भारतानाम्‌।


हिन्दीभाषया आशयं लिखत।

भो जागृतास्मि क्व धनुः क्व खड्गः उत्तिष्ठतोत्तिष्ठत सुप्तसिंहाः॥


अधोलिखितेषु विशेष्यविशेषणयोः समुचितं मेलनं कुरुत।

विशेषणम्‌  विशेष्यम्‌
क्रूरा  कुलानि
विनष्टा धरित्याम्‌
सनातनानि खड्गः
समूद्धिमत्याम्‌ माता
निशितः तनयान्‌
सर्वान्‌ शतघ्नी

अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

उत्तिष्ठ  | 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

सर्जय | 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

क्व |


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

सुप्तसिंहा |


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

रक्ष |


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

बङ्गाः |


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

अर्चयन्ति |


विभक्ति योजयित्वा रिक्तस्थानानि पुरयत।

बालिका ______ स्वपिति | (रजनी, सप्तमीविभक्तिः, एकवचनम्‌) 


विभक्ति योजयित्वा रिक्तस्थानानि पुरयत।

हे वीर!  ______  उत्तिष्ठ ।  (युद्ध, चतुर्थीविभक्तिः, एकवचनम्‌)


विभक्ति योजयित्वा रिक्तस्थानानि पुरयत।

ते ______ आर्याः जाताः। (तपस्‌, तृतीयाविभक्तिः, बहुवचनम्‌)


विभक्ति योजयित्वा रिक्तस्थानानि पुरयत।

माता ______ पुत्रान्‌ आहवयति ।(सर्व, द्वितीयाविभक्तिः, बहुवचनम्‌)


विभक्ति योजयित्वा रिक्तस्थानानि पुरयत।

शुराः ______ वसन्ति। (पञ्चनद, सप्तमीविभक्तिः, बहुवचनम्‌)


अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।

जयोऽस्तु सि = ______


अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।

भासुराः + ते  = ______ 


अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।

स्थितेन + एव  = ______  


अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।

अस्ति + एव  =  ______ 


अधोलिखितस्य श्लोकस्य अन्वयं कुरुत।

माताऽस्मि भो! पुत्रक! भारतानां
कुलानि युद्धाय जयोऽस्तु नो भीः,
भो जागृतास्मि क्व धनुः क्व खड्गः
उत्तिष्ठतोत्तिष्ठत सुप्तसिंहाः।।


अधोलिखिते श्लोके प्रयुक्तस्य छन्दसः नाम लिखत।

ते ब्रह्मचर्येण विशुद्धवीर्या:
ज्ञानेन ते भीमतपोभिरार्या:।
सहस्त्रसूर्या इव भासुरास्ते
समृद्धिमत्यां शुशुभुर्धरित्रयाम्‌॥


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×