Advertisements
Advertisements
प्रश्न
अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।
अश्नुते
उत्तर
अश्नुते = अश् धातु लट् लकार प्रथम पुरुष एक वचन (आत्मने पद )
APPEARS IN
संबंधित प्रश्न
संस्कृतभाषया उत्तरत
अकर्मण: कि ज्यायः?
संस्कृतभाषया उत्तरत
जनकादय: केन सिद्धम् आस्थिता:?
संस्कृतभाषया उत्तरत
लोक: कम् अनुवर्तते?
संस्कृतभाषया उत्तरत
क: सन्यासी कथ्यते?
संस्कृतभाषया उत्तरत
लोक संग्रहम् चिकीर्षु विद्वान् किं कुर्यात्?
अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत-
दुष्कृतम् - ______
अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत-
अकौशलम् - ______
अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत-
न्यून: - ______
अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत-
कदाचित्- ______
अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत-
सक्रिय:- ______
अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत-
असन्तुष्ट - ______
अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।
ह्यकर्मण:
अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।
शरीरयात्रापि
अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।
पुरुषोऽश्नुते
अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।
तिष्ठत्यकर्मकृत्
अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।
जनयेद्ज्ञानाम्
अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।
कृत्वापि
अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।
सङ्गोऽस्त्वकर्मणि
अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।
जहाति
अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।
युज्यस्व
अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।
कुरू
अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।
समधिगच्छति
अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।
तिष्ठति
अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।
आप्नोति
अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।
अनुवर्तते
अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।
जनयेत्
अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत
योग: कर्मसु कौशलम्।
अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत
जीवने नियतं कर्म कुरू।
अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत
कर्मणा एव जनकादय: संसिद्धम आस्थिताः।
अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत
अकर्मण: कर्म ज्यायः।
अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत
कर्मणाम् अनारम्भात् पुरुष: नैष्कम्यं न अश्नुते।
अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत
सक्ता: कर्मणि अविद्वांस:
प्रदत्तमज्जूषाया: समुचितपदानां चयनं कृत्वा अधोदत्तशब्दानां प्रत्येकपदस्य त्रीणि समानार्थकपदानि लिखन्तु
अनारतम्, मनीषा, गात्रम्, दुष्कर्म , प्राज्ञ:, कलुषम्, शेमुषी, अविरतम्, कोविद:, कायः, मति:, पातकम्, देह:, मनीषी, अश्रान्तम् |
विद्वान् - ______ ______ ______
प्रदत्तमज्जूषाया: समुचितपदानां चयनं कृत्वा अधोदत्तशब्दानां प्रत्येकपदस्य त्रीणि समानार्थकपदानि लिखन्तु
अनारतम्, मनीषा, गात्रम्, दुष्कर्म , प्राज्ञ:, कलुषम्, शेमुषी, अविरतम्, कोविद:, कायः, मति:, पातकम्, देह:, मनीषी, अश्रान्तम् |
सततम्
प्रदत्तमज्जूषाया: समुचितपदानां चयनं कृत्वा अधोदत्तशब्दानां प्रत्येकपदस्य त्रीणि समानार्थकपदानि लिखन्तु
अनारतम्, मनीषा, गात्रम्, दुष्कर्म , प्राज्ञ:, कलुषम्, शेमुषी, अविरतम्, कोविद:, कायः, मति:, पातकम्, देह:, मनीषी, अश्रान्तम् |
दुष्कृतम् - ______ ______ ______
कर्म आश्रित्य संस्कृतभाषायां पज्च वाक्यानि लिखत
पाठे प्रयुक्तस्य छन्दस: नाम लिखत
संस्कृतभाषया उत्तरत
अयं पाठ: कस्मात् ग्रन्थात् सङ़लित:?