मराठी

अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत। वायुमण्डलं भृशं दूषितं न हि निर्मलं जलम्‌। कृत्सितवस्तुमिश्रितं भक्ष्यं समलं धरातलम्‌॥ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत।

वायुमण्डलं भृशं दूषितं न हि निर्मलं जलम्‌।

कृत्सितवस्तुमिश्रितं भक्ष्यं समलं धरातलम्‌॥

करणीयं बहिरन्तर्जगति तु बहु शुद्धीकरणम्‌। शुचि ...॥

(i) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)        1

(क) जलं कीदृशं न अस्ति?

(ख) समलं किम्‌ अभवत्‌? 

(ग) भृशं दूषितं किम्‌ अस्ति?

(ii) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)      2

(क) मनुष्यैः कि करणीयम्‌?

(ख) भक्ष्यं कीदृशं जातम्‌?

(ग) शुद्धीकरणं कुत्र करणीयम्‌?

(iii) भाषिककार्यम्‌ - (केवलं प्रश्नद्वयम्‌)        2

(क) 'बहु' इति पदस्य पर्यायपदं कि मस्ति?

(ख) 'अन्तर्‌' इति पदस्य विपर्ययपदं किम्‌?

(ग) 'जलम्‌' इति पदस्य विशेषणपदं किम्‌?

आकलन
एक शब्द/वाक्यांश उत्तर

उत्तर

(i) 

(क) निर्मलम्‌

(ख) धरातलम्‌

(ग) वायुमण्डलम्‌

(ii) 

(क) मनुष्यैः बहिः अन्तश्च जगति शुद्धीकरणं करणीयम्‌।

(ख) कृत्सितवस्तुमिश्रितं भक्ष्यं जातम्‌।

(ग) शुद्धीकरणं जगति करणीयम्‌।

(iii) भाषिककार्यम्‌ - (केवलं प्रश्नद्वयम्‌)        2

(क) भृशम्‌

(ख) बहिः

(ग) निर्मलम

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2022-2023 (March) Set 4
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×