Advertisements
Advertisements
प्रश्न
अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
वायुमण्डलं भृशं दूषितं न हि निर्मलं जलम्। कृत्सितवस्तुमिश्रितं भक्ष्यं समलं धरातलम्॥ करणीयं बहिरन्तर्जगति तु बहु शुद्धीकरणम्। शुचि ...॥ |
(i) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
(क) जलं कीदृशं न अस्ति?
(ख) समलं किम् अभवत्?
(ग) भृशं दूषितं किम् अस्ति?
(ii) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
(क) मनुष्यैः कि करणीयम्?
(ख) भक्ष्यं कीदृशं जातम्?
(ग) शुद्धीकरणं कुत्र करणीयम्?
(iii) भाषिककार्यम् - (केवलं प्रश्नद्वयम्) 2
(क) 'बहु' इति पदस्य पर्यायपदं कि मस्ति?
(ख) 'अन्तर्' इति पदस्य विपर्ययपदं किम्?
(ग) 'जलम्' इति पदस्य विशेषणपदं किम्?
उत्तर
(i)
(क) निर्मलम्
(ख) धरातलम्
(ग) वायुमण्डलम्
(ii)
(क) मनुष्यैः बहिः अन्तश्च जगति शुद्धीकरणं करणीयम्।
(ख) कृत्सितवस्तुमिश्रितं भक्ष्यं जातम्।
(ग) शुद्धीकरणं जगति करणीयम्।
(iii) भाषिककार्यम् - (केवलं प्रश्नद्वयम्) 2
(क) भृशम्
(ख) बहिः
(ग) निर्मलम