मराठी

अधोलिखितपद्यांशानां सप्रसङ्ग हिन्दीभाषया व्याख्या विधेया । क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्। - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

अधोलिखितपद्यांशानां सप्रसङ्ग हिन्दीभाषया व्याख्या विधेया ।

क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्।

थोडक्यात उत्तर

उत्तर

व्यक्ति को क्षणिक सौंदर्य प्रदान कारी अलंकार से अधिक वाग्भूषण रूपी चिरस्थायी आभूषण के प्रति सतत होना चाहिए।

shaalaa.com
सूक्तिसुधा
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: सूक्तिसुधा - अभ्यासः [पृष्ठ ६२]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 12
पाठ 6 सूक्तिसुधा
अभ्यासः | Q 2. (ख) | पृष्ठ ६२

संबंधित प्रश्‍न

सर्वत्र कीदृशं नीरम् अस्ति?


मरालस्य मानसं कं विना न रमते।


विद्वान् कम् अपेक्षते?


सत्कवि: कौ द्वौ अपेक्षते?


य: यस्य प्रिय: स: तस्य कृते किं भवति? 


सहसा कि न विद्धीत? 


अपणिडतानां विभूषणं किम्?


महात्मनां प्रकृतिसिद्धं किं भवति?


पापात् क: निवारयति?


सन्त: कान पर्वतीकुर्वन्ति? 


कीदृशं भूषणं न क्षीयते?


कूपखननं कदा न उचितम्?


अधोलिखितपद्यांशानां सप्रसङ्ग हिन्दीभाषया व्याख्या विधेया ।

प्रोद्दीप्ते भवने च कूपखननं प्रत्युद्यम: कीदृशः।


सत्कविरिव विद्वान् शब्दार्थो ______ अपेक्षते।


सन्त: ______ प्रवदन्ति।


निम्नलिखितश्लोकयो: अन्वयं लिखत ।

नीरक्षीरविवेके  ______


निम्नलिखितश्लोकयो: अन्वयं लिखत ।

विपदि धैर्यम्याभ्युदये ______ 


निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत

रसालः 


निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत

पौरुषः


निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत

विमृश्यकारिणः


निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत

जरा


अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत

मूख : - ______ 


अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत

अप्रिय : - ______


अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत

पुण्यात् 


अधोलिखितशब्दानां समासविग्रह: कार्य: ।

चन्द्रोज्ज्वला :


अधोलिखितशब्दानां समासविग्रह: कार्य: ।

वागभूषणम् 


अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।

वनस्य अन्तरे ______ 


अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।

गुणानां लुब्धा: ______ 


अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।

प्रकृत्या सिद्धम - ______


अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।

उपकारस्य श्रेणिभि: ______ 


अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।

आत्मन: श्रेयसि ______ 


अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।

स्वायत्तमेकान्त....................... मौनमपणि्डतानाम्।।


अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।

विपदि धैर्यमथा .............................. महात्मनाम्।।


अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।

केयूराणि न .................................. भूषणम्।।


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

शब्दार्थो सत्कविरिव द्वयं विद्वानपेक्षते।


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

निजहदि विकसन्त: सन्ति सन्त: कियन्तः।


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

वन्मिलद्लिमाल: कोऽपि रसाल: समुल्लसति।


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

रमते न मरालस्य मानसं मानसं विना। 


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

वागभूषणं भूषणम्। 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×