मराठी

अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत – नद्यौ वहेताम्।- ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

नद्यौ वहेताम्।- ______

एका वाक्यात उत्तर

उत्तर

हिंदीभाषया : दो नदियों को बहना चाहिए।

आंग्लाभाषया : Two rivers must flow.

shaalaa.com
रचनानुवाद:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5: रचनानुवादः - अभ्यासः 5 [पृष्ठ ५७]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 5 रचनानुवादः
अभ्यासः 5 | Q 1. (vi) | पृष्ठ ५७

संबंधित प्रश्‍न

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

त्वं कुत्र गच्छसि? - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

पुरुषाः जलं नयन्ति।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

महिलाएँ बातचीत करती हैं। - ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

मैं घूमती हूँ।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

हम लोग स्वाध्याय करते हैं।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

त्वं पाठम् अस्मरः।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

दाता याचकाय धनं दास्यति - ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

गायकाः गीतानि गास्यन्ति।- ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

त्वं दुग्धं पास्यसि - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

वे दोनों चलचित्र देखेंगे।- ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –

दो बालिकाएँ गीत सुनें। - ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –

देशभक्त देश की रक्षा करें।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

जनाः कर्मणि लग्नाः स्युः।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

अहं पाठं स्मराणि।- ______


उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –

यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि

सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु

सेवको कार्याणि सम्पादयतः। - ______


उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –

यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि

सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु

वयम् अत्र उपदिशामः।- ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

बालिकाः चित्रं रचयेयुः।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

हमें पर्यावरण की रक्षा करनी चाहिए। - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

न्यायाधीश को न्याय करना चाहिए।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत -

छात्रों ने पाठ पढ़ा - ____________


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×