Advertisements
Advertisements
प्रश्न
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
नद्यौ वहेताम्।- ______
उत्तर
हिंदीभाषया : दो नदियों को बहना चाहिए।
आंग्लाभाषया : Two rivers must flow.
APPEARS IN
संबंधित प्रश्न
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
त्वं कुत्र गच्छसि? - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
पुरुषाः जलं नयन्ति।- ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
महिलाएँ बातचीत करती हैं। - ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
मैं घूमती हूँ।- ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
हम लोग स्वाध्याय करते हैं।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
त्वं पाठम् अस्मरः।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
दाता याचकाय धनं दास्यति - ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
गायकाः गीतानि गास्यन्ति।- ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
त्वं दुग्धं पास्यसि - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
वे दोनों चलचित्र देखेंगे।- ______
अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –
दो बालिकाएँ गीत सुनें। - ______
अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –
देशभक्त देश की रक्षा करें।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
जनाः कर्मणि लग्नाः स्युः।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
अहं पाठं स्मराणि।- ______
उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –
यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि
सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु
सेवको कार्याणि सम्पादयतः। - ______
उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –
यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि
सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु
वयम् अत्र उपदिशामः।- ______
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
बालिकाः चित्रं रचयेयुः।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
हमें पर्यावरण की रक्षा करनी चाहिए। - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
न्यायाधीश को न्याय करना चाहिए।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत -
छात्रों ने पाठ पढ़ा - ____________