Advertisements
Advertisements
प्रश्न
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
त्वं लेखनी यच्छेः ।- ______
उत्तर
हिंदीभाषया : तुम्हें कलम देनी चाहिए।
आंग्लाभाषया : You should give me a pen.
APPEARS IN
संबंधित प्रश्न
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
वृद्धजन धीरे-धीरे चलते हैं।- ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
हम लोग स्वाध्याय करते हैं।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
वानरौ अकूर्दताम् । - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
वृषभाः भारम् अवहन्।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
आवाम् भोजनम् अपचाव - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
हम लोगों ने विज्ञान पढ़ा।- ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
अहं कथां श्रोष्यामि।- ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
वयं क्रीडिष्यामः।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
वे दोनों चलचित्र देखेंगे।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
वे लोग गीत गाएँगी।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
भक्त देव को नमस्कार करेंगे।- ______
अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –
देशभक्त देश की रक्षा करें।- ______
अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –
सभी नृत्यांगनाएँ नृत्य करें।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
त्वं विषयम् अवगच्छ।- ______
उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –
यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि
सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु
चिकित्सक : उपचारं करोति । - ______
उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –
यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि
सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु
सेवको कार्याणि सम्पादयतः। - ______
उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –
यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि
सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु
अहं वृक्षम् आरोहामि।- ______
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
यूयं कृपा प्रदर्शयेत। - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
तुम दोनों को शिष्ट होना चाहिए।- ______