मराठी

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत - भगवान्‌ वाल्मीकिः वधूः इति। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत -

भगवान्‌ वाल्मीकिः वधूः इति।

पर्याय

  • भग + वन्‌ 

  • भग + मतुप्‌ 

  • भग + वतुप्‌

  • भग + क्तवतु

MCQ

उत्तर

भग + वतुप्‌

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2022-2023 (March) Set 4
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×