Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत -
केचन पञ्चत्वं गताः।
पर्याय
पञ्च + त्व
पञ्च + त्वम्
पञ्च + तल्
पञ्च + टाप्
MCQ
उत्तर
पञ्च + त्व
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?