मराठी

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत - केचन पञ्चत्वं गताः। - Sanskrit (Communicative)

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत -

केचन पञ्चत्वं गताः।

पर्याय

  • पञ्च + त्व

  • पञ्च + त्वम्‌

  • पञ्च + तल्‌

  • पञ्च + टाप्‌

MCQ

उत्तर

पञ्च + त्व

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×