Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकुलम् उचितार्थ चिनुत् -
मां निजगले बद्ध्वा सत्वरं चल।
पर्याय
सत्त्वम्
मन्दम्
आहारः
शीघ्रम्
MCQ
उत्तर
शीघ्रम्
व्याख्या:
'सत्वरं' अन्वय शब्द का पर्याय 'शीघ्रम्' षष्ठी उपयुक्त है।
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?