Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत -
पाषाणी सभ्यता निसर्गे समाविष्टा न स्यात्।
पर्याय
निस्सरणम्
धरायाम्
स्वर्गे
प्रकृत्याम्
MCQ
उत्तर
प्रकृत्याम्
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?