मराठी

अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत - पाषाणी सभ्यता निसर्गे समाविष्टा न स्यात्‌। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत -

पाषाणी सभ्यता निसर्गे समाविष्टा न स्यात्‌।

पर्याय

  • निस्सरणम्‌ 

  • धरायाम्‌

  • स्वर्गे 

  • प्रकृत्याम्‌

MCQ

उत्तर

प्रकृत्याम्‌

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×