मराठी

अधोलिखितवाक्यम् रेखाङ्कितपदानां समुचितं समस्तपदं विग्रहंवाक्यं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत - परस्परमनुव्रतौ पतिपत्न्यौ त्रिवर्गं साधयतः। - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम् रेखाङ्कितपदानां समुचितं समस्तपदं विग्रहंवाक्यं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

परस्परमनुव्रतौ पतिपत्न्यौ त्रिवर्गं साधयतः।

पर्याय

  • पतिः च पत्नी च

  • पति च पत्नयौ च

  • पती च पत्न्यौ च  

  • पत्या सह पत्नी

MCQ

उत्तर

पतिः च पत्नी च

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×