Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कितपदानां समुचितं समस्तपदं विग्रहंवाक्यं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
परस्परमनुव्रतौ पतिपत्न्यौ त्रिवर्गं साधयतः।
पर्याय
पतिः च पत्नी च
पति च पत्नयौ च
पती च पत्न्यौ च
पत्या सह पत्नी
MCQ
उत्तर
पतिः च पत्नी च
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?