मराठी

अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कुरुत। क्रुद्धः सिंहः इतस्ततः धावति। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कुरुत।

क्रुद्धः सिंहः इतस्ततः धावति।

व्याकरण

उत्तर

क्रुद्धः सिंहः इतः + ततः धावति।

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2022-2023 (March) Set 4
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×