मराठी

अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चिनुत - कुसुमावलिः समीरचालिता में वरणीया। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चिनुत -

कुसुमावलिः समीरचालिता में वरणीया।

पर्याय

  • समीरचालित + टाप्‌ 

  • समीरचालित + त्व

  • समीरचालित + तल्‌

  • समीरचालित + क्त

MCQ

उत्तर

समीरचालित + टाप्‌ 

व्याख्या:

'समीरचालिता' स्त्रीलिंग शब्द में 'समीरचालित' पुल्लिंगशब्द को स्त्रीलिंग बनाने के लिए 'टाप्‌' प्रत्यय का प्रयोग होता है।

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×