मराठी

अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितं रूपं प्रदत्तविकल्पेभ्यः चिनुत - भृकुटिः नियतीव व्यवस्थिता। - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितं रूपं प्रदत्तविकल्पेभ्यः चिनुत - 

भृकुटिः नियतीव व्यवस्थिता

पर्याय

  • व्यवस्थित + तल्‌ 

  • व्यवस्थित + टाप्‌

  • वि + स्थिता

  • व्यवस्थित + ङीप्‌

MCQ

उत्तर

व्यवस्थित + टाप्‌

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×