Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितं रूपं प्रदत्तविकल्पेभ्यः चिनुत -
भृकुटिः नियतीव व्यवस्थिता।
पर्याय
व्यवस्थित + तल्
व्यवस्थित + टाप्
वि + स्थिता
व्यवस्थित + ङीप्
MCQ
उत्तर
व्यवस्थित + टाप्
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?