मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (मराठी माध्यम) इयत्ता ९ वी

अवगच्छत कारकाणि। कारकाणि विभक्तयः उदाहरणानि 1. कर्ता प्रथमा आशुतोषः गायति। ______ (बाल) लिखति। रसिका खादति। ______ (रीमा) वदति। यानं चलति। ______ (पर्ण) पतति। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

अवगच्छत कारकाणि।

कारकाणि विभक्तयः उदाहरणानि
1. कर्ता प्रथमा आशुतोषः गायति। ______ (बाल) लिखति।
रसिका खादति। ______ (रीमा) वदति।
यानं चलति। ______ (पर्ण) पतति।
2. कर्म द्वितीया सुधांशुः मेघं पश्यति। राजा ______ (सेवक) आह्वयति।
3. करणम्‌ तृतीया अहं मुखेन वदामि। रक्षकः ______ (दण्ड) ताडयति।
4. सम्प्रदानम्‌ चतुर्थी माता पुत्राय भोजनं परिवेषयति।
धनिकः ______ (याचक) धनं ददाति।
5. अपादानम्‌ पञ्चमी स्यूतात्‌ वसरं पतति। ______ (वृक्ष) फलं पतति।
______ (आकाश) तोयं पतति।
6. अधिकरणम्‌ सप्तमी छात्राः वर्गे उपविशन्ति। खगाः ______ (वृक्ष) कूजन्ति।
मत्स्याः ______ (नदी) तरन्ति।
तक्ता
रिकाम्या जागा भरा

उत्तर

कारकाणि विभक्तयः उदाहरणानि
1. कर्ता प्रथमा आशुतोषः गायति। बालः लिखति।
रसिका खादति। रीमा वदति।
यानं चलति। पर्ण पतति।
2. कर्म द्वितीया सुधांशुः मेघं पश्यति। राजा सेवकम् आह्वयति।
3. करणम्‌ तृतीया अहं मुखेन वदामि। रक्षकः दण्डेन ताडयति।
4. सम्प्रदानम्‌ चतुर्थी माता पुत्राय भोजनं परिवेषयति।
धनिकः याचकाय धनं ददाति।
5. अपादानम्‌ पञ्चमी स्यूतात्‌ वसरं पतति। वृक्षात् फलं पतति।
आकाशात् तोयं पतति।
6. अधिकरणम्‌ सप्तमी छात्राः वर्गे उपविशन्ति। खगाः वृक्षे कूजन्ति।
मत्स्याः नद्यां तरन्ति।
shaalaa.com

Notes

षष्ठी विभक्तिः न क्रियापदसम्बन्धिनी। अतः सा न कारकविभक्तिः।

चित्रपदकोष:।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 1.2: चित्रपदकोष:। - पुनःस्मारणम्‌। [पृष्ठ ४]

APPEARS IN

बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
पाठ 1.2 चित्रपदकोष:।
पुनःस्मारणम्‌। | Q 1. | पृष्ठ ४
बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
पाठ 1.2 चित्रपदकोष:।
पुनःस्मारणम्‌। | Q 1. | पृष्ठ ४

संबंधित प्रश्‍न

चित्रं दृष्ट्वा नामानि लिखत।

__________

चित्रं दृष्ट्वा नामानि लिखत।

 


चित्र दृष्ट्वा नामानि लिखत।

   
______


चित्रं दृष्ट्वा नामानि लिखत।


चित्र दृष्ट्वा नामानि लिखत।

__________

चित्र दृष्ट्वा नामानि लिखत।

______

रिक्तस्थानेषु उचितान्‌ शब्दान्‌ लिखत ।


रिक्तस्थानेषु उचितान्‌ शब्दान्‌ लिखत ।


रिक्तस्थानेषु उचितान्‌ शब्दान्‌ लिखत ।


संस्कृतेन चित्राणि नाम लिखत। 


दत्तानां चित्राणां नामानि संस्कृतेन लिखत।


दत्तानां चित्राणां नामानि संस्कृतेन लिखत।


दत्तानां चित्राणां नामानि संस्कृतेन लिखत।


दत्तानां चित्राणां नामानि संस्कृतेन लिखत।


दत्तानां चित्राणां नामानि संस्कृतेन लिखत।


दत्तानां चित्राणां नामानि संस्कृतेन लिखत।



दत्तानां चित्राणां नामानि संस्कृतेन लिखत।


दत्तानां चित्राणां नामानि संस्कृतेन लिखत।


दत्तानां चित्राणां नामानि संस्कृतेन लिखत।


दत्तानां चित्राणां नामानि संस्कृतेन लिखत।


दत्तानां चित्राणां नामानि संस्कृतेन लिखत।


दत्तानां चित्राणां नामानि संस्कृतेन लिखत।


दत्तानां चित्राणां नामानि संस्कृतेन लिखत।

 


दत्तानां चित्राणां नामानि संस्कृतेन लिखत।



दत्तानां चित्राणां नामानि संस्कृतेन लिखत।


दत्तानां चित्राणां नामानि संस्कृतेन लिखत।


दत्तानां चित्राणां नामानि संस्कृतेन लिखत।


दत्तानां चित्राणां नामानि संस्कृतेन लिखत।



दत्तानां चित्राणां नामानि संस्कृतेन लिखत।



दत्तानां चित्राणां नामानि संस्कृतेन लिखत।


दत्तानां चित्राणां नामानि संस्कृतेन लिखत।



दत्तानां चित्राणां नामानि संस्कृतेन लिखत।



दत्तानां चित्राणां नामानि संस्कृतेन लिखत।



दत्तानां चित्राणां नामानि संस्कृतेन लिखत।

 


दत्तानां चित्राणां नामानि संस्कृतेन लिखत।


दत्तानां चित्राणां नामानि संस्कृतेन लिखत।


दत्तानां चित्राणां नामानि संस्कृतेन लिखत।


दत्तानां चित्राणां नामानि संस्कृतेन लिखत।


दत्तानां चित्राणां नामानि संस्कृतेन लिखत।


दत्तानां चित्राणां नामानि संस्कृतेन लिखत।



दत्तानां चित्राणां नामानि संस्कृतेन लिखत।


दत्तानां चित्राणां नामानि संस्कृतेन लिखत।



दत्तानां चित्राणां नामानि संस्कृतेन लिखत।



दत्तानां चित्राणां नामानि संस्कृतेन लिखत।



दत्तानां चित्राणां नामानि संस्कृतेन लिखत।


दत्तानां चित्राणां नामानि संस्कृतेन लिखत।


दत्तानां चित्राणां नामानि संस्कृतेन लिखत।



चित्रं दृष्ट्वा नामानि लिखत।


चित्र दृष्ट्वा नामानि लिखत।


चित्र दृष्ट्वा नामानि लिखत। 


चित्रं दृष्टवा नामानि लिखत।


चित्र दृष्टवा नामानि लिखत।

__________

चित्र दृष्ट्वा नामानि लिखत।

__________

चित्रं दृष्ट्वा नामानि लिखत।

__________

चित्रं दृष्ट्वा नामानि लिखत।

__________

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×