मराठी

भवान्‌ स्वागतः। प्लास्टिक्‌ इत्यस्य प्रयोगः पर्यावरण-नाशकः इति विषयम्‌ अधिकृत्य मित्रम्‌ सञ्चितं प्रति लिखिते पत्रे रिक्तस्थानानि पूरयित्वा उत्तरपुस्तिकायां लिखत। - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

भवान्‌ स्वागतः। प्लास्टिक्‌ इत्यस्य प्रयोगः पर्यावरण-नाशकः इति विषयम्‌ अधिकृत्य मित्रम्‌ सञ्चितं प्रति लिखिते पत्रे रिक्तस्थानानि पूरयित्वा उत्तरपुस्तिकायां लिखत।

यूजी-01, संस्कृतिभवनम्‌

(i) ______

दिनाङ्क: 12 अप्रैल, 2024

प्रिय मित्र (ii) ______!

सस्नेहं (iii) ______

अत्र कुशलं तत्रास्तु। ह्यः एव मम विद्यालये 'त्यज प्लास्टिक्‌ रक्ष पर्यावरणम्‌' इति विषये एका गोष्ठी अभवत्‌। अत्रैव मया प्रथमवारं (iv) ______ यत्‌ प्लास्टिक्‌ इत्यस्य परिणामाः दूरगामिनः घातकाश्च भवन्ति। अन्यानि सर्वाणि वस्तूनि मृत्तिकायां विनश्य विलीयन्ते परं (v) ______ तु कदापि न अपक्षीयते। न इदं गलति न च विलीयते। एवं प्लास्टिक्‌ इत्यस्य प्रयोगेण (vi) ______ कृते महती क्षतिः भवति। परं वयं प्रातः जागरणात्‌ आरभ्य रात्रौ निद्रापर्यन्तं प्लस्टिक्‌ इत्यस्य विविधवस्तूनां प्रयोगं (vii) ______। किमधिकम्‌ इयं लेखनी यया अहं लिखामि, अस्याः च पुनःपूरणी प्लास्टिक्‌ निर्मिता। कल्पयामि यदि एवमेव प्लास्टिक्‌ इत्यस्य प्रयोगः वर्धिष्यते तर्हि किं भविष्यति? वस्तुतः पर्यावरणस्य (viii) ______ एव अस्माकं रक्षणम्‌। आशासे त्वमपि जागरूकः भूत्वा अन्येभ्यः अपि प्रेरणां प्रदास्यसि। गृहे (ix) ______ मम प्रणामाः निवेदनीयाः।

भवतः अभित्नमित्रम्‌

(x) ______

                                                       मञ्जूषा

कुर्मः, ज्ञातम्‌, प्लास्टिक्‌, पितृभ्याम्‌, सञ्चित, नवदिल्लीतः, पर्यावरणस्य, रक्षणे, नमस्ते, स्वागतः।
रिकाम्या जागा भरा
लेखन कौशल्य

उत्तर

यूजी-01, संस्कृतिभवनम्‌

(i) नवदिल्लीतः

दिनाङ्क: 12 अप्रैल, 2024

प्रिय मित्र (ii) सञ्चित!

सस्नेहं (iii) नमस्ते

अत्र कुशलं तत्रास्तु। ह्यः एव मम विद्यालये 'त्यज प्लास्टिक्‌ रक्ष पर्यावरणम्‌' इति विषये एका गोष्ठी अभवत्‌। अत्रैव मया प्रथमवारं (iv) ज्ञातम्‌ यत्‌ प्लास्टिक्‌ इत्यस्य परिणामाः दूरगामिनः घातकाश्च भवन्ति। अन्यानि सर्वाणि वस्तूनि मृत्तिकायां विनश्य विलीयन्ते परं (v) प्लास्टिक्‌ तु कदापि न अपक्षीयते। न इदं गलति न च विलीयते। एवं प्लास्टिक्‌ इत्यस्य प्रयोगेण (vi) पर्यावरणस्य कृते महती क्षतिः भवति। परं वयं प्रातः जागरणात्‌ आरभ्य रात्रौ निद्रापर्यन्तं प्लस्टिक्‌ इत्यस्य विविधवस्तूनां प्रयोगं (vii) कुर्मः। किमधिकम्‌ इयं लेखनी यया अहं लिखामि, अस्याः च पुनःपूरणी प्लास्टिक्‌ निर्मिता। कल्पयामि यदि एवमेव प्लास्टिक्‌ इत्यस्य प्रयोगः वर्धिष्यते तर्हि किं भविष्यति? वस्तुतः पर्यावरणस्य (viii) रक्षणे एव अस्माकं रक्षणम्‌। आशासे त्वमपि जागरूकः भूत्वा अन्येभ्यः अपि प्रेरणां प्रदास्यसि। गृहे (ix) पितृभ्याम्‌ मम प्रणामाः निवेदनीयाः।

भवतः अभित्नमित्रम्‌

(x) स्वागतः

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×