मराठी

चित्रवर्णनम्‌ करोतु। -

Advertisements
Advertisements

प्रश्न

चित्रवर्णनम्‌ करोतु।

थोडक्यात उत्तर

उत्तर

इदं क्रीडोद्यानस्य दृश्यं प्रायः सायंकालीनमेव वर्तते। चक्रासने उपविष्टौ द्वे बालकौ शुनकं उपलालयितुमिच्छतः। शुनकस्य स्वामी प्रेमणा अवलोकयति। वामभागे उद्यानस्थिते आसने कश्चित् पुरुषः विचारमग्नः दृश्यते। एकः बालकः द्विचक्रिकां चालयति। द्वौ बालकौ कन्दुकेन क्रीडतः। द्वे बालिके हिमदुग्धविक्रेतुः पुरतः हिमदुग्धकरतुं इच्छन्तः तिष्ठतः।

shaalaa.com
चित्रवर्णनम्।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×