मराठी

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत। तदा पृथुभूपेन तदर्थं धनुः सज्जीकृतम्‌। तदा भूमिः स्त्रीरूपं धृत्वा तस्य पुरतः प्रकटिता अभवत्‌ अवदत्‌ च, “हे राजेनद्र! तव पिता दुःशासकः वेनराजः -

Advertisements
Advertisements

प्रश्न

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।

तदा पृथुभूपेन तदर्थं धनुः सज्जीकृतम्‌। तदा भूमिः स्त्रीरूपं धृत्वा तस्य पुरतः प्रकटिता अभवत्‌ अवदत्‌ च, “हे राजेनद्र! तव पिता दुःशासकः वेनराजः राजधर्मस्य पालनं नाकरोत्‌। तदा मया चोरलुण्ठकभयात्‌ धनधान्यपुष्पफलानि मम उदरे निहितानि। त्वं तु प्रजाहितदक्षः नृपः। यदि त्वं प्रयत्नेन कृषिकार्यं करोषि तर्हि अहं प्रसन्ना भविष्यामि। अतः धनुः त्यज।खनित्राणि, हलान्‌, कुदालकान्‌ लवित्राणि च हस्ते गृहीत्वा प्रजाजनैः सह कृषिकार्यं कुरु।”

भूमातुः उपदेशं मनसि निधाय पृथुवैन्यः नदीनां मार्गम्‌ अवरुध्य कृषिकारयार्थं जलस्य उपयोगम्‌ अकरोत्‌। वृष्टिजलसञ्जयं कृत्वा जलव्यवस्थापनम्‌ अकरोत्‌। भूमिम्‌ उर्वरतमां कर्तु प्रायतत। तदनन्तरं तस्मिन् क्षेत्रे जनाः धान्यबीजानि अवपन्‌। स नैकेभ्यः वृक्षेभ्यः विविधप्रकारकाणां बीजानां सङ्कलनं चयनं च परिश्रमेण अकरोत्‌। अनन्तरं बीजानां संस्करणं कृत्वा वपनम्‌ अकरोत्‌। पर्जन्यानन्तरं बीजेभ्यः अङ्कुराः उद्भूताः।

(1) अवबोधनम्‌। (4 तः 3)     3

(क) उचितं कारणं चित्वा वाक्य पुनर्लिखत।      1

वेनराजः राजधर्मस्य पालनं नाकरोत्‌ यतः ______।

(1) सः दुःशासकः आसीत्‌।
(2) सः अलसः आसीत्‌।

(ख) कः कं वदति?       1
“यदि त्वं प्रयत्नेन कृषिकार्यं करोषि तर्हि अहं प्रसना भविष्यामि।”

(ग) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।     1

पृथुभूपेन खद्भं सज्जीकृतम्‌।

(घ) अमरकोषात्‌ शब्दं योजयित्वा वाक्य पुनर्लिखत।      1

भूमिः स्त्रीरूपं धृत्वा प्रकटिता।

(2) शब्दज्ञानम्‌। (3 तः 2)    2

(क) 2 सप्तमीविभक्त्यन्तपदे चित्वा लिखत।      1

(ख) प्रश्ननिर्माणं कुरुत।पर्जन्यनन्तर बीजेभ्यः अङ्कः उद्भूताः।      1

ग) लकारं लिखत।     1

त्वं परनाजनैः सह कृषिकार्यं कुर।

(3) पृथक्करणम्‌।      2

प्रवाहिजालं पूरयत।

एका वाक्यात उत्तर
एक शब्द/वाक्यांश उत्तर
चूक किंवा बरोबर

उत्तर

(1) 

(क) सः दुःशासकः आसीत्‌।

(ख) भूमिः पृथुभूपं वदति।

(ग) असत्यम्‌।

(घ) पृथिवी स्त्रीरूपं धृत्वा प्रकटिता।

(2)

(क) सप्तमी विभक्त्यन्तपदे -
(i) उदरे, (ii) हस्ते, (iii) क्षत्रे।

(ख) पर्जन्यानन्तरं केभ्यः अङ्कुराः उद्भूताः?

(ग) लोट्लकारः

(3)

shaalaa.com
आद्यकृषकः पृथुवैन्यः।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×