मराठी

गद्यांशं पठित्वा निर्दिष्टाः कूतीः कुरुत। अस्ति एकं चम्पकं नाम अरण्यम्‌। अरण्ये चित्राङ्गो नाम मृगः एकाक्षो नाम काकश्च स्नेहेन निवसतः स्म। एकदा चित्राङ्गः वने भ्रमन्‌ केनापि शृगालेन अवलोकितः -

Advertisements
Advertisements

प्रश्न

गद्यांशं पठित्वा निर्दिष्टाः कूतीः कुरुत।

अस्ति एकं चम्पकं नाम अरण्यम्‌। अरण्ये चित्राङ्गो नाम मृगः एकाक्षो नाम काकश्च स्नेहेन निवसतः स्म। एकदा चित्राङ्गः वने भ्रमन्‌ केनापि शृगालेन अवलोकितः क्षुद्र्बुद्धि: नाम सः शृगालः स्वार्थहेतुना मृगेण सह मित्रताम्‌  ऐच्छत्। अस्तङ्गते सवितरि क्षुद्र्बुद्धि: मृगेण सह मृगस्य निवासस्थानं गतः। मृगशृगालौ दृष्ट्वा काकोऽवदत्‌, "सखे, चित्राङ्गः! कोऽयं द्वितीयः?" मृगः अब्रूत, "जम्बूकोऽयम्‌। अस्मत्सख्यम्‌ इच्छति।" काकः उपादिशत्‌, ''अकस्मादागन्तुना सह मित्रता न युक्ता।'' तदाकर्ण्य जम्बूकः सकोपम्‌ आह, "मृगस्य प्रथम दर्शने भवानपि अपरिचितः एव आसीत्‌। यथायं मृगः मम बन्धुः तथा भवानपि।" मृगः अब्रवीत्, "अलं विवादेन। वयं सर्वे आनन्देन एकत्र निवसामः।" काकेनोक्तम् “एवमस्तु।''

(1) अवबोधनम्‌। (3 तः 2)       2

(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत।       1

शृगालः मृगेण सह सख्यम्‌ इच्छति यतः ______।
(1) शृगालः मृगमांसं खादितुम्‌ इच्छति।
(2) शृगालः मृगे स्निह्यति।

(ख) कः कं वदति?        1
“अकस्मादागन्तुना सह मित्रता न युक्ता"।

(ग) पूर्णवाक्येन उत्तरं लिखत।      1
अरण्ये कौ निवसतः स्म?

(2) शब्दज्ञानम्‌। (3 तः 2)        2

(क) गदयाशात्‌ 2 प्रथमाविभक्त्यन्तपदे चित्वा लिखत।      1

(ख) गद्यांशात्‌ विशेषण-विशेष्ययोः मेलनं कुरुत।      1

  'अ' 'आ'
(1) भ्रमन्‌ एकाक्षः
(2) अस्तङ्गते चित्राङ्गः
    सवितरि

(ग) पूर्वपदं/उत्तरपदं लिखत।       1

(1) केनापि = केन + ______ ॥

(2) जम्बकोऽयम्‌ = ______ + अयम्‌।

रिकाम्या जागा भरा
जोड्या लावा/जोड्या जुळवा
एका वाक्यात उत्तर

उत्तर

(1) 

(क) शृगालः मृगेण सह सख्यम्‌ इच्छति यतः शृगालः मृगमांसं खादितुम्‌ इच्छति

(ख) काकः मृगं वदति।

(ग) अरण्ये मृगकाकौ निवसतः स्म।

(2)

(क) प्रथमाविभवत्यन्त पदे/पदानि -
(i) मृगः (ii) काकः (iii) जम्बूकः

(ख) 

  'अ' 'आ'
(1) भ्रमन्‌ चित्राङ्गः
(2) अस्तङ्गते सवितरि

(ग)

(1) केनापि = केन + अपि

(2) जम्बूकोऽयम्‌ = जम्बूकः + अयम्‌।

shaalaa.com
व्यसने मित्रपरीक्षा।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×