मराठी

हिन्दीभाषया आशयं स्पष्टीकुरुत । सत्यानुसरणं सत्यस्यार्थं हरिश्चन्द्रवनिर्विकल्पेन मनसा क्लेशानामनुभवः। - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

हिन्दीभाषया आशयं स्पष्टीकुरुत ।

सत्यानुसरणं सत्यस्यार्थं हरिश्चन्द्रवनिर्विकल्पेन मनसा क्लेशानामनुभवः।

दीर्घउत्तर

उत्तर

प्रसंग
यह गद्यांश कक्षा 11 की संस्कृत पुस्तक शाश्वती के 12वें अध्याय से लिया हुआ है यह अध्याय गाँधी जी द्वारा लिखित उनकी आत्म कथा का एक छोटा सा भाग है जब गाँधी जी बच्चपन में तब उनको काहानी काथाये देखने में अत्यधिक आनंद आता था उसी के विषय में इस पाठ में दो काथाये दी गई है जिसने गाँधी जी के मस्तिष्क एवं मैन को बहुत प्रभावित किया था इस कथा के माध्यम से गाँधी जी ने स्वयं के जीवन में आदर्श स्थापित किया | इस गद्यांश में रजा हैश चंद्र की कहानी को ले कर गाँधी के चिन्तन को व्यक्त किया है |
 
व्याख्याः
यह पाठ जो की गाँधी के आत्म कथा पर आधारित है इस पाठ में दो काहानी है जो की गाँधी के जीवन से सम्बन्धित है उसी में से हरीश चंद्र की कहानी है वह किस प्रकार अपने जीवन में केवल सत्य बोलते थे | जब गाँधी आपने पिता से आज्ञा ले कर इस नाटक को मंच पर देखने गए थे यह नाटक पूरा देखने बाद उनके मन में एक विचार आया किस प्रकार रजा हैश चंद्र इतने आदर्शो के साथ केवल सत्य का ही अनुसरण करते थे वह एक समाजिक व्यक्ति थे वह भी मनुष्य थे परन्तु कभी झूठ नहीं बोला एक रानजीतिक में हो कर भी राजा ने झूठ का साहारा नहीं लिया अपने जीवन में उसी प्रकार सभी मनुष्य केवल सत्य का पालन क्यों नहीं करते है सभी सत्य का पालन करेंगे तो समाज हिंसा रहित होगा एक आदर्श होगा समाज में इस विषय पर चिंतन करते रहे गाँधी |
shaalaa.com
गान्धिनः संस्मरणम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 12: गान्धिन: संस्मरणम् - अभ्यासः [पृष्ठ ७७]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
पाठ 12 गान्धिन: संस्मरणम्
अभ्यासः | Q 5. (क) | पृष्ठ ७७

संबंधित प्रश्‍न

प्रस्तुतः पाठः कस्माद्‌ ग्रन्थात्‌ सङकलितः?


गान्धिनः आत्मकथा मूलतः कस्यां भाषायां लिखिता ?


महात्मा गाँधी किन्नाम नाटकम्‌ अपठत्‌ ?


गान्धिनः ग्रामं के उपागच्छन्‌?


गान्धिनः मनसि कयोः विलापः पुनः पुनः श्रूयते स्म? 


महात्मा गान्धी हरिश्चन्द्रनारकं द्रष्टुं कस्य अनुज्ञाम्‌ अध्यगच्छत्‌?


कस्य कथायां सत्यत्वप्रतीतिः आसीत्‌?


कौ गान्धिनः हदये नित्यसन्निहितो आस्ताम्‌?


कीदृशस्य श्रवणस्य प्रतिकृतिः गान्धिना अवलोकिता? 


गान्धिनः मनसा किं प्रयुक्तम्‌ आसीत्‌?


कः प्रश्नः गान्धिनः मनसि पुनः पुनः स्फुरति स्म? 


ग्रामात्‌ ग्रामं ______ पुत्तलिकाप्रदर्शनोपजीविनः उपागच्छन्‌?


श्रवणस्य पितृभक्तिः ______  त्वया स्थापनीया।


स रागः मे ______ तन्मयमकरोत्‌।


अनेकशः मे नेत्राभ्याम्‌ ______ विस्सारितानि।


हरिष्चन्द्रश्रवणो ______ मम हृदये नतित्यसतरिहितौ।


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

अस्मात्‌ पाठात्‌ अव्ययपदानि चिनुत।


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत- पर्यटनम्‌|


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत- उद्दिश्य ।‌


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत - संवृत्ता 


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत - प्राप्य 


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

अस्मिन्‌ पाठे कर्मवाच्य प्रयुक्तानि क्रियापदानि चिनुत।


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

अधोलिखितशब्दानां समानार्थक शब्दं लिखत लोचनम्‌ |


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

अधोलिखितशब्दानां समानार्थक शब्दं लिखत - पितरो |


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

अधोलिखितशब्दानां समानार्थक शब्दं लिखत - मनः


अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

दुष्टिरपतत्‌ =______+______


अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

ग्रामात्‌ + ग्रामम्‌ = ______ 


अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

कदा + अपि + अप्रमार्जनीयाम्‌ = ______  


अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

घटनैका =______ +______ 


अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

घटनैका = ______+______


अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

तत्‌ + नाटकम्‌ =______ 


अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

मनसि + आविरभूत्‌ = _______


हिन्दीभाषया आशयं स्पष्टीकुरुत ।

श्रवणस्य पितृभक्तिरादर्शरूपेण त्वया स्थापनीयेत्यात्मनात्मानमबोधयम्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×