मराठी

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत। ब्रह्मचारी ब्रह्मुहूर्ते ______ 4:15 जागरणं करोति। - Sanskrit

Advertisements
Advertisements

प्रश्न

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

ब्रह्मचारी ब्रह्मुहूर्ते ______ 4:15 जागरणं करोति।

रिकाम्या जागा भरा

उत्तर

ब्रह्मचारी ब्रह्मुहूर्ते सपादचतुर्वादने 4:15 जागरणं करोति।

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×