मराठी

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत। पश्चात्‌ सः स्नात्वा ______ 5:30 उपासनां करोति। - Sanskrit

Advertisements
Advertisements

प्रश्न

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

पश्चात्‌ सः स्नात्वा ______ 5:30 उपासनां करोति।

रिकाम्या जागा भरा

उत्तर

पश्चात्‌ सः स्नात्वा सार्धपञ्चवादने 5:30 उपासनां करोति।

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×