मराठी

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत। सः ______ 8:15 अल्पाहारं करोति। - Sanskrit

Advertisements
Advertisements

प्रश्न

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

सः ______ 8:15 अल्पाहारं करोति।

रिकाम्या जागा भरा

उत्तर

सः सपादाष्टवादने 8:15 अल्पाहारं करोति।

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×