मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (मराठी माध्यम) इयत्ता ९ वी

कः कं वदति? "मित्र, अद्य सायङ्काले तव सर्वान् भृत्यान् मम गृहं प्रेषय।" - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

कः कं वदति?

"मित्र, अद्य सायङ्काले तव सर्वान् भृत्यान् मम गृहं प्रेषय।"

एका वाक्यात उत्तर

उत्तर

वीरबल: देवदत्तं वदति।

shaalaa.com
सुष्ठु गृहीतः चौरः।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2.01: सुष्ठु गृहीतः चौरः। - भाषाभ्यासः [पृष्ठ ६]

APPEARS IN

बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
पाठ 2.01 सुष्ठु गृहीतः चौरः।
भाषाभ्यासः | Q 2.2 | पृष्ठ ६
बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
पाठ 2.01 सुष्ठु गृहीतः चौरः।
भाषाभ्यासः | Q 2.2 | पृष्ठ ६

संबंधित प्रश्‍न

कस्य धनस्यूत: लुप्त:?


गृहे कति भृत्याः आसन्?


वीरबलः कस्य मित्रम्?


‘श्व: मम चौर्यं प्रकटितं भवेत्।’ इति चिन्ता कस्य चित्ते जायते?


कः कं वदति ?

"पश्यन्तु एता: मायायष्टिकाः।"


माध्यमभाषया उत्तरं लिखत।

बिरबलेन चौरः कथं गृहीतः?


स्तम्भमेलनं कुरुत।

विशेषणम्‌ विशेष्यम्‌
समानोन्नतयः धनस्यूतः
सर्वान्‌ चौर:
लुप्तः यष्टिकाः
गृहीतः भृत्यान्‌ 

विरुद्धार्थकशब्दानां युग्मं चिनुत लिखत च। 



पाठात् समानार्थक शब्दं चित्वा रेखाचित्रं पूरयत।



पाठात् समानार्थक शब्दं चित्वा रेखाचित्रं पूरयत।


पाठात् समानार्थक शब्दं चित्वा रेखाचित्रं पूरयत।


पाठात् समानार्थक शब्दं चित्वा रेखाचित्रं पूरयत।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×