मराठी

कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत- बालैः ______ न दूषयितव्यम्। (जल) - Sanskrit

Advertisements
Advertisements

प्रश्न

कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

बालैः ______ न दूषयितव्यम्। (जल)

रिकाम्या जागा भरा

उत्तर

बालैः जलम् न दूषयितव्यम्।

shaalaa.com
प्रत्‍यया:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: प्रत्यया: - अभ्यासः II [पृष्ठ ६३]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 8 प्रत्यया:
अभ्यासः II | Q 3. (ix) | पृष्ठ ६३

संबंधित प्रश्‍न

शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-

कष्टं सह + शानच् ______ जनाः दु:खिनः भवन्ति।


शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-

सत्यं ब्रू + शानच् ______ नराः सम्मान प्राप्नुवन्ति।


अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-

कथां श्रु + शतृ महिलाः ज्ञानं लभन्ते।


अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-

 गम् + शतृ बालिके चिन्तयतः।


अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-

धाव् + शतृ क्रीडकेन पथिकः आहतः।


रिक्तस्थानानि पूरयत-

लतया पुष्पाणि न ______। (त्रुट् + तव्यत्)


रिक्तस्थानानि पूरयत-

त्वया उच्चैः न ______। (वद् + तव्यत्)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ खगाः रक्षणीयाः। (युष्मद्)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ अनुशासनं पालयितव्यम्। (सर्व)


अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-

अनेन एतत्‌ न करणीयम्‌ । - ______


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

वचसा सततं वदनीयम्।- ______


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

न च निजसौख्यं मननीयम्।


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

दु:खसागरे तरणीयम्।


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

कष्टपर्वते चरणीयम्।


अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

(सत्य+वतुप्‌) ______ जर्न: सदा सत्यभाषण क्रियत।


अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

आकारस्य (लघु + त्व) ______ कार्यबाधकः न भवेत्।


अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-

______ (सेना + ठक्) देशं रक्षन्ति।


‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

सार्वकालिकाः उपदेशाः एते। 


‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

एषा कवेः मौलिकी कृतिः।


अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्य: चित्वा लिखत।

चित्ते 'अवक्रता' भवेत्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×