मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

क्रमेण योजयत १. पितुः स्वस्य महाविद्यालये निमन्त्रणम् । २. 'वैशेषिकसूत्राणि' इति ग्रन्थविषये चर्चा ३. पित्रा कणादमहर्षेः सिद्धान्तविषये कथनम् । ४. अर्णवस्य विस्तरेण पठनस्य इच्छा । - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

क्रमेण योजयत

१. पितुः स्वस्य महाविद्यालये निमन्त्रणम्।
२. 'वैशेषिकसूत्राणि' इति ग्रन्थविषये चर्चा। 
३. पित्रा कणादमहर्षेः सिद्धान्तविषये कथनम्।
४. अर्णवस्य विस्तरेण पठनस्य इच्छा।

लघु उत्तर

उत्तर

  1. पित्रा कणादमहर्षेः सिद्धान्तविषये कथनम्।
  2. 'वैशेषिकसूत्राणि' इति ग्रन्थविषये चर्चा।
  3. अर्णवस्य विस्तरेण पठनस्य इच्छा।
  4. पितुः स्वस्य महाविद्यालये निमन्त्रणम्।
shaalaa.com
अभ्यासपत्रम् - २।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6.1: अभ्यासपत्रम् - २। - अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) [पृष्ठ ३३]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
पाठ 6.1 अभ्यासपत्रम् - २।
अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 3.(इ) | पृष्ठ ३३

संबंधित प्रश्‍न

वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
सुदास मालाकार आसीत् ।


वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
सुगतः सुदासाय कमलार्थम् अधिकमूल्यं यच्छति ।


वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत।

कमलस्य विकासेन तडागः विभूषितः।


वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत।

एतद् विश्वम् अणुभिः निर्मितम्।


वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
अर्णवः क्षेत्रात् तण्डुलान् आनयति ।


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
शिशिर ऋतौ एकं ______ व्यकसत् ।


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
अहो महिमा ______ ।  


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
अर्णवः ______ गृहीत्वा प्रविशति ।


क्रमेण योजयत ।

१. श्रेष्ठिन : सार्थवाहस्य च विवादः |
२. शिशिर ऋतौ पद्मस्य विकासः
३. सुदासः विक्रयणार्थं राजसद्मनः पुरतः स्थितः ।
४. सुदासस्य धनप्राप्तेः इच्छा ।


क्रमेण योजयत।

  1. सुदासस्य सुगतनिवासं प्रति आगमनम्।
  2. सुदासस्य सुगतदर्शनम्।
  3. सुगतस्य आशीर्वादप्रदानम्।
  4. सुगतदर्शनात् बहुमूल्यस्य अपेक्षायाः विस्मरणम्।

उचितं कारणं चिनुत
सार्थवाह : सुदासाय शतसुवर्णनाणकानि दातुम् उद्युक्तः यतः ______


उचितं कारणं चिनुत
सुदास : नीरजं सुगतचरणाभ्यां समर्पितवान् यतः ______


तालिकां पूरयत ।

वक्त्रा संवादं मेलयत 
सार्थवाह: उद्यानपाल:
   
   

(मञ्जूषा - एकेन सुवर्णनाणकेन, अहं शतं सुवर्णनाणकानि प्रयच्छामि, नैतद् विक्रेतुमिच्छामि, तत् कियता मूल्येन ददासि ? )


स्थानाधारेण शब्दपेटिकां पूरयत ।

( वटवृक्षः, नगरम्, अश्मखण्ड, उद्यानम्)


विग्रहवाक्यानां समासनामभिः मेलनं कुरुत।

समासविग्रहः समासनाम
पुस्तकस्य पठनम् कर्मधारयः ।
सूक्ष्मा: कणा: षष्ठी तत्पुरुषः ।
परम: अणु: बहुव्रीहिः ।
महान् भागः यस्य सः उपपद तत्पुरुषः।
पादै : पिबति इति कर्मधारयः ।

लकारं लिखत
सृक्मेक्षिकया पश्य


लकारं लिखत
कणादविषयकाणि नैकानि पुस्तकानि सन्ति ।


लकारं लिखत
कर्षकः तादृशं फलं लभते । 


योग्यं वाच्यपर्यायं चिनुत ।
अस्माभिः सुष्ष्मकणेषु अङ्गानि दृश्यन्ते ।


योग्यं वाच्यपर्यायं चिनुत
वयं महाभागस्य नामधेयं जानीमः ।


योग्यं वाच्यपर्यायं चिनुत
कर्षकः फलं लभते ।


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
भवान्‌ ______।


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत
त्वं तण्डुलान्‌ ______


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत
त्वं श्वः मम महाविद्यालयम्‌ ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×