Advertisements
Advertisements
प्रश्न
माध्यमभाषया सरलार्थं लिखत।
श्रोतुवृन्दः | नदीपूजनम्? किमर्थं नदीपूजनम्? |
कीर्तनकारः |
नदी खलु जवनदायिनी। अतः अस्मिनवसरे कृतज्ञतां प्रदर्शयितुं जनाः जले दीपदानं कुर्वन्ति। द्रोणे दीपं प्रज्वाल्य नदीजले समर्पयन्ति। जलं प्राशनार्थम्। कृषिवर्धनार्थम्। सजीवानां कृते नदी देवितमा। नदी मातृतमा। |
गद्यांशं पठित्वा सरलार्थ लिखत।
श्रोतुवृन्दः | नदीपूजनम्? किमर्थं नदीपूजनम्? |
कीर्तनकारः |
नदी खलु जवनदायिनी। अतः अस्मिनवसरे कृतज्ञतां प्रदर्शयितुं जनाः जले दीपदानं कुर्वन्ति। द्रोणे दीपं प्रज्वाल्य नदीजले समर्पयन्ति। |
उत्तर
Audience | Worship of rivers why the worship of rivers? |
Narrator |
The river is indeed a given of life-down. That is why people offer lamps in water to express indebtedness on this occasion. After having lit lamps, in dry-leaf-bowl, they float those on river water. Water is essential for drinking and nourishing agriculture, for generating electricity and for sustenance of human life. For living beings, river is supreme goddess; enlightened mother. |
Notes
Students should refer to the answer according to their questions.