मराठी

माध्यमभाषया सरलार्थं लिखत। श्रोतुवृन्दः नदीपूजनम्‌? किमर्थं नदीपूजनम्‌? कीर्तनकारः नदी खलु जवनदायिनी। अतः अस्मिनवसरे कृतज्ञतां प्रदर्शयितुं जनाः जले दीपदानं कुर्वन्ति। -

Advertisements
Advertisements

प्रश्न

माध्यमभाषया सरलार्थं लिखत।

श्रोतुवृन्दः नदीपूजनम्‌? किमर्थं नदीपूजनम्‌? 

कीर्तनकारः

नदी खलु जवनदायिनी। अतः अस्मिनवसरे कृतज्ञतां प्रदर्शयितुं जनाः जले दीपदानं कुर्वन्ति। द्रोणे दीपं प्रज्वाल्य नदीजले समर्पयन्ति। 

जलं प्राशनार्थम्‌। कृषिवर्धनार्थम्‌।
विद्युनिर्माणार्थम्‌। जलं जीवनार्थम्‌।।

सजीवानां कृते नदी देवितमा। नदी मातृतमा।

गद्यांशं पठित्वा सरलार्थ लिखत।

श्रोतुवृन्दः नदीपूजनम्‌? किमर्थं नदीपूजनम्‌? 

कीर्तनकारः

नदी खलु जवनदायिनी। अतः अस्मिनवसरे कृतज्ञतां प्रदर्शयितुं जनाः जले दीपदानं कुर्वन्ति। द्रोणे दीपं प्रज्वाल्य नदीजले समर्पयन्ति।

थोडक्यात उत्तर

उत्तर

Audience Worship of rivers why the worship of rivers?
Narrator

The river is indeed a given of life-down. That is why people offer lamps in water to express indebtedness on this occasion. After having lit lamps, in dry-leaf-bowl, they float those on river water.

Water is essential for drinking and nourishing agriculture, for generating electricity and for sustenance of human life. For living beings, river is supreme goddess; enlightened mother.

shaalaa.com

Notes

Students should refer to the answer according to their questions.

नदीसूक्तम्।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×