मराठी

मंजूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम्‌ अधिकृत्य न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम्‌ अनुच्छेदं लिखत। 'वृक्षाः अस्माकं मित्राणि' मञ्जुषा वृक्षाः, सत्पुरुषाः, परोपकारम्‌, - Sanskrit

Advertisements
Advertisements

प्रश्न

मंञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम्‌ अधिकृत्य न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम्‌ अनुच्छेदं लिखत।

'वृक्षाः अस्माकं मित्राणि'

मञ्जुषा

वृक्षाः, सत्पुरुषाः, परोपकारम्‌, छाया, फलानि, पुष्पाणि, जनाः, पवनः, काष्ठम्‌, शीतलः, स्वास्थ्याय, आवश्यकम्‌, पथिकः, आनन्दम्‌, अनुभवन्ति, भूमेः संरक्षणम्‌, वर्षा, पक्षिभ्यः वासः।
लघु उत्तर

उत्तर

'वृक्षाः अस्माकं मित्राणि'

वृक्षाः अस्माकं मित्राणि सन्ति। यथा एकं मित्रं कदा अपि अस्मिन जीवनमध्ये त्याग न कुर्वन्ति, तस्यैव प्रकारेण वृक्षाः अपि सदैव मनुष्येभ्यः लाभप्रदाः सन्ति। वृक्षाः न केवलं छायां प्रदाति, किंतु ते फलानि, पुष्पाणि च जनानां पन्थानां सुखाय उत्पद्यन्ते। पवनस्य शीतलता आणि काष्ठस्य उपयोगेण सर्वे जनाः सुखं अनुभवन्ति। स्वास्थ्याय च वृक्षाः अत्यन्तं आवश्यकाः सन्ति, कारणेण ते पथिकेभ्यः विश्रामस्थानानि च निर्मन्ति। वृक्षाः भूमेः संरक्षणे महत्त्वपूर्णं कार्यं कर्तुम् अशक्यन्ते। यद्यपि वृक्षाः वर्षायाम् पक्षिभ्यः आवासं प्रदानन्ति, तद्वारा प्रकृतिसंरक्षणे योगदानं दत्ते। एवम्, वृक्षाः अस्मिन पृथिव्यां जीवनस्य आनन्दाय आवश्यकं मित्राणि सन्ति।

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2022-2023 (March) Set 4
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×