मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

मञ्जुषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत। क्रियापदम्‌ धातुसाधित-विशेषणम्‌ (मञ्जुषा - गच्छतु, भेतव्यम्‌, मुक्तः, प्रार्थयत, निवसति) - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

मञ्जुषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌  धातुसाधित-विशेषणम्‌
   

(मञ्जुषा - गच्छतु, भेतव्यम्‌, मुक्तः, प्रार्थयत, निवसति)

तक्‍ता पूर्ण करा

उत्तर

क्रियापदम्‌  धातुसाधित-विशेषणम्‌
गच्छतु, प्रार्थयत, निवसति भेतव्यम्‌, मुक्तः
shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Official
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×