मराठी

मञ्जूषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथवकुरुत। क्रियापदम्‌ धातुसाधित -विशेषणम्‌ ______ ______ -

Advertisements
Advertisements

प्रश्न

मञ्जूषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथवकुरुत।

क्रियापदम्‌  धातुसाधित -विशेषणम्‌ 
______ ______

(मञ्जूषा - अकथयत्‌, मुक्तः, जानाति, भेतव्यम्‌, वहतु)

रिकाम्या जागा भरा

उत्तर

क्रियापदम्‌  धातुसाधित -विशेषणम्‌ 
अकथयत्‌, जानाति, वहतु मुक्तः, भेतव्यम्‌
shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×