Advertisements
Advertisements
प्रश्न
मञ्जूषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथवकुरुत।
क्रियापदम् | धातुसाधित -विशेषणम् |
______ | ______ |
(मञ्जूषा - अकथयत्, मुक्तः, जानाति, भेतव्यम्, वहतु)
रिकाम्या जागा भरा
उत्तर
क्रियापदम् | धातुसाधित -विशेषणम् |
अकथयत्, जानाति, वहतु | मुक्तः, भेतव्यम् |
shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?