Advertisements
Advertisements
प्रश्न
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
जलाशयम् अचिन्तयत् वृद्धः दुःखिताः कोटरे वृक्षस्य सर्प आदाय समीपे |
एकस्य वृक्षस्य शाखासु अनेके काकाः वसन्ति स्म। तस्य वृक्षस्य ______ एकः सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ ______ काकानां शिशून् खादति स्म। काकाः______ आसन्। तेषु एकः ______ काकः उपायम् ______। वृक्षस्य ______ जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं ______ आगच्छति स्म। शिलायां स्थितं तस्याः आभरणम् ______एकः काकः वृक्षस्य उपरि अस्थापयत्।राजसेवकाः काकम् अनुसृत्य ______ समीपम् अगच्छन्। तत्र ते तं सर्पं च अमारयन्।अतः एवोक्तम्-उपायेन सर्वं सिद्धयति।
उत्तर
एकस्य वृक्षस्य शाखासु अनेके काकाः वसन्ति स्म। तस्य वृक्षस्य कोटरे एकः सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ सर्पः काकानां शिशून् खादति स्म। काकाः दुःखिताः आसन्। तेषु एकः वृद्धः काकः उपायम् अचिन्तयत्। वृक्षस्य समीपे जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं जलाशयम् आगच्छति स्म। शिलायां स्थितं तस्याः आभरणम् आदाय एकः काकः वृक्षस्य उपरि अस्थापयत्।राजसेवकाः काकम् अनुसृत्य वृक्षस्य समीपम् अगच्छन्। तत्र ते तं सर्पं च अमारयन्।अतः एवोक्तम्-उपायेन सर्वं सिद्धयति।
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत।
फुल्लोत्पलम् | अवलम्ब्य | पक्त्वा |
कम्बुग्रीवः | आवाभ्याम् | भक्षयिष्यामि |
उक्तवान् | ह्रदम् | सुहृदाम् |
भवद्भ्याम् | उड्डीयते | भ्रष्टः |
एकपदेन उत्तरत-
कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?
अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-
कः कथयति | कं प्रति कथयति | |
अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि।
|
______ | ______ |
अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-
कः कथयति | कं प्रति कथयति | |
अत्र क: उपाय:? | ______ | ______ |
अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-
कः कथयति | कं प्रति कथयति | |
अहम् उत्तरं न दास्यामि।
|
______ | ______ |
अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-
कः कथयति | कं प्रति कथयति | |
यूयं भस्म खादत। | ______ | ______ |
मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-
अहं किञ्चिदपि न ______।
मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-
एकः कूर्मः अपि तत्रैव ______ स्म।
मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-
अहम् आकाशमार्गेण अन्यत्र गन्तुम् ______।
मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-
वयं गृहं नीत्वा कूर्मं ______।
कच्छपः कम् उपायं वदति?
लम्बमानं कूर्मं दृष्ट्वा पौराः किम् अवदन्?
घटनाक्रमानुसारं वाक्यानि लिखत-
(ख) पौरा: अकथयन्-वयं पतितं कूर्मं खादिष्यामः।
(ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।
(घ) केचित् धीवराः सरस्तीरे आगच्छन्।
(ङ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।
(च) लम्बमानं कूर्मं दृष्ट्वा पौरा: अधावन्।
(छ) कूर्मः आकाशात् पतितः पौरै: मारितश्च।
(ज) 'वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः' इति धीवराः अकथयन्।
सर्वदा कुत्र सुखम्?