मराठी

मुञ्जः किम्‌ अचिन्तयत्‌? - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

मुञ्जः किम्‌ अचिन्तयत्‌?

एका वाक्यात उत्तर

उत्तर

“यदि राजलक्ष्मी जकुमारं गमिष्यति तदाहं जीवन्नपि मृतः" इति।

shaalaa.com
नैकेनापि समं गता वसुमती
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: नैकेनापि समं गता वसुमती - अभ्यासः [पृष्ठ ५७]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 12
पाठ 7 नैकेनापि समं गता वसुमती
अभ्यासः | Q 2. (ङ) | पृष्ठ ५७

संबंधित प्रश्‍न

सिन्धुलः कस्यै रज्यम्‌ अयच्छत्‌?


सिन्धुलः कस्य उत्सङ्गे भोजं मुमोच?


मुञ्जः कं मुख्यामात्यं दूरोकृतवान्‌?


कः विच्छाय्वदनः अभूत्‌?


मुञ्जः कं समाकारितवान्‌?


कृतयुगालद्भारभूतः क आसीत्‌?


महोदधौ सेतुः केन रचितः?


कः वहौ प्रवेशं निरिचतवान्‌?


भोजः कस्य पुत्रः आसीत्‌?


सिन्धुलः किं विचारयामास?


सभायां कीदृशः ब्राह्मणः आगतवान्?


वत्सगजः कम्‌ अनमत्‌?


मुञ्जः कापलिकं किम्‌ उक्तवान्‌?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

सिन्धुलस्य भोजः पुत्रः अभवत्‌।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

एकदा एकः ब्राह्मणः सभायाम्‌ आगच्छत्‌।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

मुञ्जः वह्नौ प्रवेशं निश्चितवान्‌।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

भोजः चिरं प्रजाः पालित्तवान्‌।


प्रकृतिप्रत्ययविभागं कूरूत-

  उपसर्गः धातुः प्रत्ययः
आलोक्य ______ ______ ______

प्रकृतिप्रत्ययविभागं कूरूत-

  उपसर्गः धातुः प्रत्ययः
संवीक्ष्य ______ ______ ______

प्रकृतिप्रत्ययविभागं कूरूत-

  उपसर्गः धातुः प्रत्ययः
दत्तम् ______ ______ ______

प्रकृतिप्रत्ययविभागं कूरूत-

  उपसर्गः धातुः प्रत्ययः
दूरीकृत्य ______ ______ ______

प्रकृतिप्रत्ययविभागं कूरूत-

  उपसर्गः धातुः प्रत्ययः
सम्प्रेष्य ______ ______ ______

प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

जीव्‌ + शतृ = ______ 


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

मृ + क्त = ______


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

चिन्त् + तव्यत् = ______


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

हन् + तव्यत् = ______


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

आ + नी + तव्यत् = ______


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

नि + शम् + ल्यप् = ______


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

आ + कर्ण + ल्यप् = ______ 


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

मन् + क्त्वा = ______


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

आ + दिश् + क्त  = ______


उचित अर्थेन साह मेलनं कुरुत-

(क) निशीथं गमिष्यति
(ख)  प्रणिपत्य  समुद्र
(ग)   निशम्य  समुद्र
(घ)    पाश्वं   प्रणम्य
(ङ)   विषिनि   श्रुत्वा
(च)  दशास्यान्तकः  समीपे
(छ)   दिवम्‌  वने
(ज)  अधीत्य  रमः
(झ)  महो दधौ  स्वर्गम्‌
(ञ)  मस्यति  पठित्वा

मञ्जूषायां प्रदक्तैः अष्ययश्ञक्यैः रिक्तस्थानानि पूरयत-

तु, एव, तदा, किमर्थम्‌, पुरा, चिरम्

______ सिन्धुलः नाम राजा आसीत्‌। सः ______ प्रजाः पर्यपालयत्‌। वृद्धावस्थायां तस्य एकः पुत्रः अभवत्‌। ______ सः अचिन्तयत्‌ ______ न स्वपुत्रं भ्रातुः मुञ्जस्य उत्सङ्खं समर्पयामि। सिन्धुलः पुत्रं मुञ्जस्य उत्सङ्गे समर्प्यं ______ परलोकम्‌ अगच्छत्‌। सिन्धुले दिवङ्गते मुञ्जस्य मनसि लोभः समुत्पनः। लोभाविष्टः सः "भोजस्य विनाशार्थं उपायं चिन्तितवान्‌। 


उयाहरणानुसारं लिखत- 

  उपसर्गः धातुः लकारः पुरुषः कचनम्‌
यथा- पर्यपालयत्‌ परि पाल्‌ लड्‌ प्रथमपुरुष एकवचन
व्यचिन्तयत् ______ ______ ______ ______ ______

उदाहरणानुसारं लिखत-

  उपसर्गः धातुः लकारः पुरुषः कचनम्‌
यथा- पर्यपालयत्‌ परि पाल्‌ लड्‌ प्रथमपुरुष एकवचन
कथयन्ति ______ ______ ______ ______ ______

उदाहरणानुसारं लिखत-

  उपसर्गः धातुः लकारः पुरुषः कचनम्‌
यथा- पर्यपालयत्‌ परि पाल्‌ लड्‌ प्रथमपुरुष एकवचन
असि ______ ______ ______ ______ ______

उदाहरणानुसारं लिखत-

  शब्वः लिङ्गः विभक्तिः वचनम्‌

यथ-
आत्मनः

आत्मन्‌ पुल्लिङ्गः षष्ठौ एकवचनम्‌
श्रीमता ______ ______ ______ ______

उदाहरणानुसारं लिखत- 

  शब्वः लिङ्गः विभक्तिः वचनम्‌

यथ-
आत्मनः

आत्मन्‌ पुल्लिङ्गः षष्ठौ एकवचनम्‌
वह्नौ ______ ______ ______ ______

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- 

सिन्धुलः एन्यं मुञ्जाय॒ अयच्छत्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×