मराठी

नासिका अनुस्वार्यमानां च किमुच्यते? - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

नासिका अनुस्वार्यमानां च किमुच्यते?

एक शब्द/वाक्यांश उत्तर

उत्तर

उच्चारणस्थानम्‌।

shaalaa.com
अथ शिक्षां प्रवक्ष्यामि
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 12: अथ शिक्शां प्रवक्श्यामि - अभ्यासः [पृष्ठ ७३]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 11
पाठ 12 अथ शिक्शां प्रवक्श्यामि
अभ्यासः | Q 1. (क) | पृष्ठ ७३

संबंधित प्रश्‍न

ऊष्मण: गति: कतिविधा?


वेदस्य मुखं कि स्मृतम्‌?


अज्ञानान्धस्य लोकस्य चक्षु; पाणिनिना कया उन्मिलितम्?


निरुक्‍तं वेदस्य किमुच्यते?


पुत्रान्‌ हरन्ती व्याप्नी तान्‌ काभ्यां न पीडयेत्‌?


वर्णविद: कि प्राहु:?


कौ वर्णों पराश्रितौ?


 कीदृशा: पाठका: अधमा: मता:?


कीदृशा: पाठका: अधमा: मता:?


कि प्रोक्तवते पाणिनये नमः?


अधोलिखितप्रश्नानाम्‌ उत्तराणि पूर्णवाक्येन लिखत-

चत्वरश्च : यमा स्मृता:।


अधोलिखितप्रश्नानाम्‌ उत्तराणि पूर्णवाक्येन लिखत-

मन: कार्याग्निमाहन्ति सः मारुत॑ प्रेरयति ।


अधोलिखितप्रश्नानाम्‌ उत्तराणि पूर्णवाक्येन लिखत-

सोदीर्णो मूर्थ्यभिहतो मारूत: वक्त्रमापादूय वर्णान्‌ जनयते।


अधोलिखितप्रश्नानाम्‌ उत्तराणि पूर्णवाक्येन लिखत-

ओ ओऔ तु कण्ठोष्ठजौ स्मृतौ।


अधोलिखितप्रश्नानाम्‌ उत्तराणि पूर्णवाक्येन लिखत-

पाणिनिना अज्ञानजं तम: विमलै: शब्दवारिभि: भिन्‍नम्‌।


अधोलिखितप्रश्नानाम्‌ उत्तराणि पूर्णवाक्येन लिखत-

 साडगं वेदमधीत्य ब्रह्मलोके महीयते।


शलोकान्वयं समुचितपदै: पूरयत-

त्रिषष्टिश्चतु :षष्टिवा वर्णा: शम्भुमते मता:।
प्राकृते संस्कृते चापि स्वयं प्रोक्ताः: स्वयंभुवा॥

अन्वय:- शम्भुमते प्राकृते ______ चापि त्रिषष्टि______वा वर्णा
स्वय॑भुवा ______ प्रोक्ताः ______(च)

यथायोग्यं योजयत-

(क)  स्वरा विंशतिरेकश्च कालतो नियमा अचि।
(ख) आत्मा बुद्ध्या समेत्यार्थानु हस्त: कल्पो5थ पठयते।
(ग)  हस्वो दीर्घ: प्लुत इति उर: कण्ठ: शिरस्तथा।
(घ)  छन्द: पादौ तु वेदस्य मनो युडक्‍ते विवक्षया।
(डः) यादयश्च स्मृता हयष्टौ स्पर्शानां पञ्चविंशति:।
(च) अष्टौ स्थानानि वर्णाममू चत्वारश्च यमा: स्मृता:।

समुचितमज्जूषायां लिखत-

श्रिःकम्पी, लयसमर्थम्‌, अल्पकण्ठ:,

गीती, माधुर्यम्‌, सुस्वर:, अनर्थज्ञ:, पदच्छेद:

 

पाठकाधमाः पाठकगुणा
______ ______
______ ______
______ ______
______ ______

उदाहरणानुसार प्रदत्तपदेभ्य: उपसर्ग चित्वा उपसर्गसहायतया नवीनपदं रचयत- 

  उपसर्ग: नवीनपदम्‌
उदाहरणमू-  प्रोक्ता: प्र प्रारम्भ:
विसर्गः ______ ______

उदाहरणानुसार प्रदत्तपदेभ्य: उपसर्ग चित्वा उपसर्गसहायतया नवीनपदं रचयत- 

  उपसर्ग: नवीनपदम्‌
उदाहरणमू-  प्रोक्ता: प्र प्रारम्भ:
दुश्स्यृष्टः ______ ______

उदाहरणानुसार प्रदत्तपदेभ्य: उपसर्ग चित्वा उपसर्गसहायतया नवीनपदं रचयत- 

  उपसर्ग: नवीनपदम्‌
उदाहरणमू-  प्रोक्ता: प्र प्रारम्भ:
 संयुतम्‌ ______ ______

उदाहरणानुसार प्रदत्तपदेभ्य: उपसर्ग चित्वा उपसर्गसहायतया नवीनपदं रचयत- 

  उपसर्ग: नवीनपदम्‌
उदाहरणमू-  प्रोक्ता: प्र प्रारम्भ:
अधिगम्य ______ ______

उदाहरणानुसार प्रदत्तपदेभ्य: उपसर्ग चित्वा उपसर्गसहायतया नवीनपदं रचयत- 

  उपसर्ग: नवीनपदम्‌
उदाहरणमू-  प्रोक्ता: प्र प्रारम्भ:
सुस्वरः ______ ______

समुचितपदेन रिक्तस्थानानि पूरयत-

लुकार______एव स;।


समुचितपदेन रिक्तस्थानानि पूरयत-

वर्णानां विभाग: ______ स्मृत:। 


समुचितपदेन रिक्तस्थानानि पूरयत-

दन्त्योष्ठो ______ विस्मृतो बुधे:।


समुचितपदेन रिक्तस्थानानि पूरयत-

______  विज्ञेया आश्रयस्थानभागिन:। 


समुचितपदेन रिक्तस्थानानि पूरयत-

छन्द: ______ तु वेदस्य।


समुचितपदेन रिक्तस्थानानि पूरयत-

शिक्षा ______ तु वेदस्थ।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×