Advertisements
Advertisements
प्रश्न
पद्यांशं पठित्वा निरष्टे कृती कुरुत।
विरलाः जानन्ति गुणान्। विरलाः कुर्वन्ति निर्धने स्नेहम्। विरलाः परकार्यरताः परदुःखेनापि दुःखिताः विरलाः॥ |
(क) पूर्णवाक्येन उत्तरं लिखत। (2 तः 1) 1
(1) के गुणान् जानन्ति?
(2) विरलाः केन दुःखिताः?
(ख) विरुद्धार्थकं शब्दं लिखत। 1
गुणाः × ______।
एका वाक्यात उत्तर
एक शब्द/वाक्यांश उत्तर
उत्तर
(क)
(1) विरलाः गुणान् जानन्ति।
(2) विरलाः परदुःखेन दुःखिताः।
(ख) गुणाः × दोषाः।
shaalaa.com
अपठितम्
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?