मराठी

पद्यांशं पठित्वा निरष्टे कृती कुरुत। विरलाः जानन्ति गुणान्‌। विरलाः कुर्वन्ति निर्धने स्नेहम्। विरलाः परकार्यरताः परदुःखेनापि दुःखिताः विरलाः॥ (क) पूर्णवाक्येन उत्तरं लिखत। -

Advertisements
Advertisements

प्रश्न

पद्यांशं पठित्वा निरष्टे कृती कुरुत।

विरलाः जानन्ति गुणान्‌।

विरलाः कुर्वन्ति निर्धने स्नेहम्।

विरलाः परकार्यरताः

परदुःखेनापि दुःखिताः विरलाः॥

(क) पूर्णवाक्येन उत्तरं लिखत। (2 तः 1)     1

(1) के गुणान्‌ जानन्ति?

(2) विरलाः केन दुःखिताः?

(ख) विरुद्धार्थकं शब्दं लिखत।      1

गुणाः × ______।

एका वाक्यात उत्तर
एक शब्द/वाक्यांश उत्तर

उत्तर

(क)

(1) विरलाः गुणान्‌ जानन्ति।

(2) विरलाः परदुःखेन दुःखिताः।

(ख) गुणाः × दोषाः।

shaalaa.com
अपठितम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×