मराठी

प्रदत्तेभ्यः विकल्पेभ्यः समुचितं कालबोधकशब्दं चिनुत - मम माता प्रातः ______ (07 : 30) उत्तिष्ठति। - Sanskrit

Advertisements
Advertisements

प्रश्न

प्रदत्तेभ्यः विकल्पेभ्यः समुचितं कालबोधकशब्दं चिनुत -

मम माता प्रातः ______ (07 : 30) उत्तिष्ठति।

पर्याय

  • सार्ध-सप्तवादने 

  • सपाद-सप्तवादने

  • पादोन-सप्तवादने 

  • सप्तवादने

MCQ
रिकाम्या जागा भरा

उत्तर

मम माता प्रातः सार्ध-सप्तवादने उत्तिष्ठति।

व्याख्या:

वाक्य में 07:30 समय में 30 मिनट (आधे) के लिए 'सार्ध' प्रयोग किया जाता है, 7 (सात) के लिए 'सप्त'।

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×