Advertisements
Advertisements
प्रश्न
पूर्णवाक्येन उत्तरत।
‘अयं न भक्तो’ इति प्रहेलिकाया: उत्तरं किम्?
उत्तर
‘अयं न भक्तो’ इति प्रहेलिकाया: उत्तरं “लोकयानवाहकः ।
APPEARS IN
संबंधित प्रश्न
पद्ये शुद्ध पूर्णे च लिखत।
रामाभिषेके ____________
____________ ठं ठठं ठः।।
पूर्णवाक्येन उत्तरत।
कृष्णः कं जघान?
पूर्णवाक्येन उत्तरत।
दारपोषणे के रताः ?
पूर्णवाक्येन उत्तरत।
कं शीतं न बाधते?
समानार्थकं शब्द लिखत ।
कृष्णः - ______
समानार्थकं शब्द लिखत
गङ्गा - ______
समानार्थकं शब्द लिखत
रतः -______ ।
समानार्थकं शब्द लिखत
बलवान् - ______।
‘गङ्गा’ इति पदस्य विशेषणम् अन्विष्यत लिखत च ।
पूर्णवाक्येन उत्तरत।
कविः कं ‘मित्र’ इति सम्बोधयति?
समानार्थकशब्द लिखत-
सहोदरः - ______
जालरेखाचित्रं पूरयत ।
पूर्णवाक्येन उत्तरत ।
अत्र कर्तृपदं किम् ?
पूर्णवाक्येन उत्तरत।
कः धनं याचते?
जालरेखाचित्रं पूस्यत ।
पूर्णवाक्येन उत्तरत ।
कः शब्दं करोति?
समानार्थकशब्दं लिखत
हेम - ______
समानार्थकशब्दं लिखत -
जलम् - ______
‘रामाभिषेके’ अस्य श्लोकस्य स्पष्टीकरण माध्यमभाषया लिखत ।
पूर्णवाक्येन उत्तरत ।
श्लोके कयोः सम्भाषणं वर्तते?
पूर्णवाक्येन उत्तरत ।
श्लोके निर्दिष्टानि सम्बोधनपदानि लिखत ।
पूर्णवाक्येन उत्तरत ।
विष्णुः भिक्षुरूपेण कुत्र गच्छति ?
पूर्णवाक्येन उत्तरत ।
विष्णुः कुत्र शेते ?
समानार्थकं पदं लिखत ।
पशुपतिः - ______
समानार्थकं पदं लिखत ।
गिरिजा - ______
श्लोके कानि क्रियापदानि
पद्य शुद्धे पूर्णे च लिखत।
कं ______ शीतम्॥
पद्ये शुद्धे पूर्णे च लिखत।
भिक्षुः क्वास्ति ______ पातु वः।।