Advertisements
Advertisements
प्रश्न
पूर्णवाक्येन उत्तरत।
‘अयं न भक्तो’ इति प्रहेलिकाया: उत्तरं किम्?
उत्तर
‘अयं न भक्तो’ इति प्रहेलिकाया: उत्तरं “लोकयानवाहकः ।
APPEARS IN
संबंधित प्रश्न
माध्यमभाषया उत्तरं लिखत ।
'कं संजघान कृष्णः...............इति श्लोकं स्पष्टीकुरुत ।
पद्ये शुद्ध पूर्णे च लिखत।
रामाभिषेके ____________
____________ ठं ठठं ठः।।
समानार्थकं शब्द लिखत ।
कृष्णः - ______
समानार्थकं शब्द लिखत
गङ्गा - ______
समानार्थकं शब्द लिखत
रतः -______ ।
समानार्थकं शब्द लिखत
बलवान् - ______।
‘कं संजघान’ इति श्लोकं माध्यमभाषया स्पष्टीकुरुत ।
पूर्णवाक्येन उत्तरत।
कविः कं ‘मित्र’ इति सम्बोधयति?
पूर्णवाक्येन उत्तरत ।
कवि: कं नमति?
पूर्णवाक्येन उत्तरत ।
वैद्यः किं किं हरति?
समानार्थकशब्द लिखत
यमः - ______
समानार्थकशब्द लिखत ।
वैद्यः - ______
‘वैद्यराज नमस्तुभ्यम्’ अस्य श्लोकस्य स्पष्टीकरण माध्यमभाषया लिखत।
जालरेखाचित्रं पूरयत ।
पूर्णवाक्येन उत्तरत ।
जनकस्य सुतां हृत्वा क: ययौ?
पूर्णवाक्येन उत्तरत ।
अत्र कर्तृपदं किम् ?
समानार्थकं पदं लिखत ।
ययौ - ______
प्रथमान्तं द्वितीयान्तं च पदं चित्वा लिखत ।
पूर्णवाक्येन उत्तरत।
कः धनं याचते?
जालरेखाचित्रं पूस्यत ।
समानार्थकशब्दं लिखत
हेम - ______
समानार्थकशब्दं लिखत -
जलम् - ______
‘रामाभिषेके’ अस्य श्लोकस्य स्पष्टीकरण माध्यमभाषया लिखत ।
पूर्णवाक्येन उत्तरत ।
श्लोके कयोः सम्भाषणं वर्तते?
पूर्णवाक्येन उत्तरत ।
श्लोके निर्दिष्टानि सम्बोधनपदानि लिखत ।
समानार्थकं पदं लिखत ।
पशुपतिः - ______
समानार्थकं पदं लिखत ।
कमला - ______
पद्य शुद्धे पूर्णे च लिखत।
वैद्यराज ______ धनानि च॥