Advertisements
Advertisements
प्रश्न
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा-मध्यमपुरुषः |
अवसः | अवसतम् | अवसत |
मध्यमपुरुषः |
______ | ______ | अचरत |
उत्तर
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
मध्यमपुरुषः |
अचरः | अचरतम् | अचरत |
APPEARS IN
संबंधित प्रश्न
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- मध्यमपुरुषः |
अवसः | अवसतम् | अवसत |
मध्यमपुरुषः |
______ | अपूजयतम् | ______ |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- उत्तमपुरुषः |
अपठम् | अपठाव | अपठाम |
उत्तमपुरुषः |
अलिखम् | ______ | ______ |
प्रश्नानाम् उत्तराणि एकपदेन लिखत-
पार्वती तपस्यार्थं कुत्र अगच्छत्?
प्रश्नानाम् उत्तराणि एकपदेन लिखत-
शिवनिन्दां श्रुत्वा का क्रुद्धा जाता?
प्रश्नानाम् उत्तराणि एकपदेन लिखत-
वटुरूपेण तपोवनं कः प्राविशत्?
कः/का कं/कां प्रति कथयति-
कः/का | कम्/काम् | |
मनस्वी कदापि धैर्यं न परित्यजति। | ______ | ______ |
कः पापभाग् भवति?
पार्वती किं कर्त्तुम् ऐच्छत्?
पार्वती कया साकं गौरीशिखरं गच्छति?
मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-
शिलायां - ______
मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-
नेत्राणि - ______
उदाहरणानुसारं पदरचनां कुरुत-
यथा- वसति स्म = अवसत्
पश्यति स्म = ______
उदाहरणानुसारं पदरचनां कुरुत-
यथा- वसति स्म = अवसत्
तपति स्म = ______
उदाहरणानुसारं पदरचनां कुरुत-
यथा- वसति स्म = अवसत्
गच्छति स्म = ______
उदाहरणानुसारं पदरचनां कुरुत-
यथा - अलिखत् = लिखति स्म
______ = पठति स्म।