मराठी

रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत- पिता हिते नियुङ्क्ते? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

पिता हिते नियुङ्क्ते?

एका वाक्यात उत्तर

उत्तर

क: हिते नियुङ्क्ते?

shaalaa.com
विद्याधनम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 12: विद्याधनम् - अभ्यासः [पृष्ठ ७०]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 12 विद्याधनम्
अभ्यासः | Q 5. (घ) | पृष्ठ ७०

संबंधित प्रश्‍न

उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

विद्या राजसु पूज्यते।


उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

वाग्भूषणं भूषणं न।


उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

विद्याधनं सर्वधनेषु प्रधानम्। 


उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

विदेशगमने विद्या बन्धुजनः न भवति।


उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

सर्वं विहाय विद्याधिकारं कुरु।


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

केयूरा:

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

भूषणानि

______

______

______


कः पशुः?


का भोगकरी?


के पुरुषं न विभूषयन्ति?


रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

विद्या राजसु पूज्यते।


रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

चन्द्रोज्ज्वलाः हाराः पुरुषं न अलङ्कुर्वन्ति।


रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

विद्याधनं सर्वप्रधान धनमस्ति।


गुरूणां गुरुः का अस्ति?


कीदृशी वाणी पुरुषं समलङ्करोति?


व्यये कृते किं वर्धते?


मञ्जूषातः पुँल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत-

विद्या, धनम्, संस्कृता, सततम्. कुसुमम् ,मूर्धजाः, पशुः, गुरुः, रतिः

 

पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम्
यथा- हाराः अलङ्कता भूषणम्
______ ______ ______
______ ______ ______
______ ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×