मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (मराठी माध्यम) इयत्ता ९ वी

रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। ______ चित्रपटः दृश्यते। (अस्मद्‌) - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। 

______ चित्रपटः दृश्यते। (अस्मद्‌)

रिकाम्या जागा भरा

उत्तर

मया चित्रपटः दृश्यते।

shaalaa.com
कर्तृवाच्यं कर्मवाच्यं च।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4.3: कर्तृवाच्यं कर्मवाच्यं च - जिज्ञासापत्रम्‌ [पृष्ठ ६०]

APPEARS IN

बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
पाठ 4.3 कर्तृवाच्यं कर्मवाच्यं च
जिज्ञासापत्रम्‌ | Q ४. | पृष्ठ ६०
बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
पाठ 4.3 कर्तृवाच्यं कर्मवाच्यं च
जिज्ञासापत्रम्‌ | Q ४. | पृष्ठ ७७

संबंधित प्रश्‍न

रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। 

______ नृत्यं क्रियते। (अप्सरस्‌) 


रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। 

सुवर्णा ______ गणयति। (पुष्य)


रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। 

भक्ताः ईश्वरं ______।


रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। 

बालकाः फलानि ______। 


रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। 

______ वन्दे मातरम्‌। (अस्मद्‌)


रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। 

राधिकया त्वं ______।


रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। 

______ रामायणं रच्यते। (वाल्मीकि)


रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। 

______ जलं पिबसि। (युष्मद्‌)


रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। 

शिक्षकेण वयम्‌ ______। 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×