मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (मराठी माध्यम) इयत्ता ९ वी

रूपाभ्यासं कुरुत। पठेत् - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

रूपाभ्यासं कुरुत।

पठेत्

तक्ता

उत्तर

रूपम्‌ धातुः, गणः, पदम्‌ लकारः पुरुषः वचनम्‌
पठेत्  पठ्‌ (१ प.प.) विधिलिङ्लकारः प्रथमः एकवचनम्‌
shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4.2: विधिलिङ्लकारः।(विध्यर्थः) - जिज्ञासापत्रम्‌ [पृष्ठ ५०]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
पाठ 4.2 विधिलिङ्लकारः।(विध्यर्थः)
जिज्ञासापत्रम्‌ | Q २) ८. | पृष्ठ ५०

संबंधित प्रश्‍न

सन्धिविग्रहं कुरुत।

चानृतम् = ______


सन्धिं कुरुत।

किम्‌ + नु = ______


समानार्थकशब्दं लिखत।

विद्या - ______


समानार्थकशब्दं लिखत।

प्रधानम्‌ - ______


विरुद्धार्थकशब्दं लिखत।

नित्यम्‌ × ______


सन्धिविग्रह कुरुत।

एतास्तु - ______


सूचनानुसारं परिवर्तनं कुरुत।

वयं प्रतिदिनं प्रयतामहे। (एकवचनं कुरुत)


विरुदधार्थकं शब्दं लिखत।

नीचैः × ______


शब्दस्य वर्णविग्रहं कुरुत।

प्रयोगः - ______


समानार्थकशब्दं लिखत।

अमरकोषः - ______


विशेषणैः जालरेखाचित्रं पूरयत।


सन्धिविग्रहं कुरुत। 

सोमशर्मेति = ______


समानार्थकशब्दं लिखत। 

कृपणः - ______


सवर्णदीर्घसन्धिः।

ऋ, ॠ + ऋ ,ॠ = ॠ

______ + ऋणम्‌ = मातृणम्‌।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवत्यः पाकं पचन्तु।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

कृते + ______ = कृतयायाहि/कृत आयाहि।


यणसन्धिः।

उ/ऊ + विजातीयः स्वरः = व्।

मनु + ______ = मन्वन्तरम्‌।


शुद्धं वा अशुद्धम्‌?

अहं शाकानि कर्तितवान्‌।


योग्यरूपं योजयत।

नारदः ______ शरणं गच्छति। (विष्णु)


तालिकां पूरयत।

क्रियापदम्‌ मूलधातुः गणः, पदम् लकारः पुरुषः वचनम्‌
१. क्षमस्व ______ ______ लोट्‌ ______ ______
२. लभताम्‌ ______ १ आ.प. ______ ______ ______
३. नृत्यन्तु ______ ______ ______ ______ बहुवचनम्‌
४. रचय रच्‌ ______ ______ ______ ______
५. उत्तरत उत्‌ + तृ-तर्‌ ______ ______ ______ ______
६. लिखत ______ ६ प. प. ______ ______ ______
७. गायाम ______ ______ लोट्‌ ______ ______
८. भवन्तु ______ ______ ______ प्रथम ______

आज्ञार्थ-रूपाणि चिनुत लिखत च।

अम्ब, अपि आपणात्‌ शाकानि आनयानि?


योग्यं रूपं लिखत।

______ (सरित्‌) जलं शीतलम्‌।


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

आढ्य - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

मुक्त - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

विकल - ______


लकार-तालिकां पूरयत।


लङ्
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
______ ______ अपठाम्‌ उत्तमपुरुषः
______ आस्ताम्‌ ______ प्रथमपुरुषः
______ ______ अलभध्वम्‌ मध्यमपुरुषः

सन्धिकोषः।

यत्रैतास्तु = ______ + एताः + ______।


सन्धिकोषः।

तत्रैव = ______ + एव।


सन्धिकोषः।

कथमिव = ______ + इव।


सन्धिकोषः।

______ = पणिभिः + यद्‌।


सन्धिकोषः।

नाहम्‌ = न + ______।


सन्धिकोषः।

यत्परिपूर्णोऽयम्‌ = यत्‌ + ______ + अयम्‌।


सन्धिकोषः।

______ = अन्यः + च।


'इदम्‌' सर्वनाम पुंलिङ्गम्‌।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
अयम्‌ ______ ______ प्रथमा
इमम्‌/एनम्‌  ______ ______ द्वितीया
अनेन /एनेन ______ ______ तृतीया
अस्मै ______ ______ चतुर्थी
अस्मात्‌ ______ ______ पञ्चमी
अस्य ______  ______ षष्ठी
अस्मिन्‌ ______  ______ सप्तमी

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

गम्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

कुप्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

स्पृह्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×