मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

सार्वजनिक स्थाने किं कर्तव्यम्‌ ? कि न कर्तव्यम्‌ ? अवकरपत्रेषु अवकर-क्षेपणम्‌ ______। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

सार्वजनिक स्थाने किं कर्तव्यम्‌ ? कि न कर्तव्यम्‌ ?
अवकरपत्रेषु अवकर-क्षेपणम्‌ ______।

एका वाक्यात उत्तर

उत्तर

अवकरपत्रेषु अवकर-क्षेपणम्‌  कर्तव्यम्‌

shaalaa.com
धातुसधित-विशेषणानि।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 9.2: धातुसधित-विशेषणानि। - सम्भाषापत्रम् [पृष्ठ ५२]

APPEARS IN

बालभारती Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board
पाठ 9.2 धातुसधित-विशेषणानि।
सम्भाषापत्रम् | Q 2.3 | पृष्ठ ५२
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×