मराठी

शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत । गरीयान् ______ | - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत ।

गरीयान् ______ |  

रिकाम्या जागा भरा

उत्तर

गरीयान् अपशब्दोपदेशः

shaalaa.com
कथं शब्दानुशासनं कर्तव्यम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 14: कथं शब्दानुशासनं कर्तव्यम् - अभ्यासः [पृष्ठ ११९]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 12
पाठ 14 कथं शब्दानुशासनं कर्तव्यम्
अभ्यासः | Q 6. (ग) | पृष्ठ ११९

संबंधित प्रश्‍न

कस्य नियमेन अभ्ष्यप्रतिषेधो गम्यते?


गाम्यकुक्कुट: भक्ष्य: अभक्ष्य: वा? 


क: गरीयान् अस्ति?


रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माणं कुरूत ।

बृहस्पति : इन्द्राय प्रतिपदशब्दान् उक्तवान्। 


रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माणं कुरूत ।

चतुर्भिश्च प्रकारैर्विद्योपयुक्ताभवति। 


विपरीतार्थें: सह मेलनं कुरूत

(क) भ्ष्यम तदानीम
(ख) लघीयान अनिष्टान
(ग) एक: अभ्ष्यम्
(घ) इळ्टान गरीयान
(ड) इदानीम बहव :

अधोलिखितवाक्यानि पठित्वा शुद्धं वा अशुद्धं समक्षं लिखत |

अन्यतरोपदेशेन कृतं स्यात्। 


अधोलिखितवाक्यानि पठित्वा शुद्धं वा अशुद्धं समक्षं लिखत |

इष्टान्वाख्यानं खल्वपि भवति। 


अधोलिखितवाक्यानि पठित्वा शुद्धं वा अशुद्धं समक्षं लिखत |

य: सर्वथा चिरं जीवति वर्षशतं न जीवति। 


अधोलिखितवाक्यानि पठित्वा शुद्धं वा अशुद्धं समक्षं लिखत |

चतुर्भिश्च प्रकारैर्विद्योपयुक्तान भवति। 


अधोलिखितवाक्यानि पठित्वा शुद्धं वा अशुद्धं समक्षं लिखत |

आगमकालेनैवायु: कृत्स्नं पर्युपयुक्तं स्यात्। 


शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत ।

शब्दानुशासनम 


शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत ।

भक्ष्यम  


शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत ।

चिरम् 


शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत ।

प्रवक्ता  


शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत ।

कृत्स्नम  


शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत ।

इदानीं ______ कर्तव्यम्।  


शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत ।

भक्ष्यनियमेन ______ गम्यते।  


शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत ।

एकैकशब्दस्य बहव : ______ भवन्ति।   


शब्दोपदेशे सति शब्दानां प्रतिपत्तौ ______ I


उदाहरणानुसारं लिखतत
यथा - कर्तव्य: कृ+तव्यत् 

भक्ष्य : 


उदाहरणानुसारं लिखतत
यथा - कर्तव्य: कृ+तव्यत् 

कृतम  


उदाहरणानुसारं लिखतत
यथा - कर्तव्य: कृ+तव्यत् 

उपयुक्ता 


उदाहरणानुसारं लिखतत
यथा - कर्तव्य: कृ+तव्यत् 

उपदिष: 


सन्धिविच्छेद कुरतत ।

शब्दोपदेश : - ______ + ______ 


सन्धिविच्छेद कुरतत ।

अन्येऽ भक्ष्या: - ______+ ______


सन्धिविच्छेद कुरतत ।

गाव्यादिषूपदिष्टेषु - ______ + ______ 


सन्धिविच्छेद कुरतत ।

लघुत्वाच्छब्दोपदेश - ______+ ______


सन्धिविच्छेद कुरतत ।

पुनरत्र - ______ + ______


सन्धिविच्छेद कुरतत ।

अथैतस्मन - ______ + ______


सन्धिविच्छेद कुरतत ।

प्रतिपदोक्तानाम् - ______ + ______ 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×
Our website is made possible by ad-free subscriptions or displaying online advertisements to our visitors.
If you don't like ads you can support us by buying an ad-free subscription or please consider supporting us by disabling your ad blocker. Thank you.