Advertisements
Advertisements
प्रश्न
समानार्थकशब्दान् लिखत।
सुगमः = ......।
उत्तर
सुगमः = सुलभः, सरलः।
संबंधित प्रश्न
पूर्णवाक्येन उत्तरत।
महोदया किं कार्यं करोति ?
पूर्णवाक्येन उत्तरत।
केन माध्यमेन विषयप्रवेशः सुगमः भवति ?
पूर्णवाक्येन उत्तरत।
व्याकरणशास्त्रविषयकग्रन्थस्य नाम किम् ?
पूर्णवाक्येन उत्तरत।
समीरः किम् अधिकृत्य संशोधनं करोति ?
पूर्णवाक्येन उत्तरत।
प्रसादस्य संशोधनक्षेत्रं किम् ?
पूर्णवाक्येन उत्तरत।
तनुजायाः व्यवसायः कः ?
पूर्णवाक्येन उत्तरत।
शब्दोच्चारणस्य अभ्यास: केन भवति ?
प्रश्ननिर्माणं कुरुत।
समीरः परिषदि निमन्त्रितः ।
समानार्थकशब्दं मेलयत ।
अवगतम् - ______
समानार्थकशब्दं मेलयत ।
भाषा - ______
विरुद्धार्थकशब्दान् लिखत ।
मित्राणि x ______
विरुद्धार्थकशब्दान् लिखत।
उत्सुकाः × ......।
विरुद्धार्थकशब्दान् लिखत ।
विदेशः x ______
सन्धिविग्रहं कुरुत ।
जनैरपि - ______
सन्धिविग्रहं कुरुत ।
अधुनैव = ______
सन्धिविग्रहं कुरुत ।
सर्वेऽपि = ______
सन्धिविग्रहं कुरुत ।
विदेशेष्वपि = ______
सन्धिविग्रहं कुरुत ।
कस्मिन्नपि = ______
मेलनं कुरुत।
विशेषणम् | विशेष्यम् |
बहवः | ग्रन्थान् |
सुगमः | जनाः |
एका | ज्ञानम् |
शास्त्रविषयकान् | अभ्यास: |
साहाय्यकरम् | महिला |
उत्तमः | विषयप्रवेश: |
उत्सुकाः | श्लोकाः |
जालरेखाचित्रं पूरयत ।
जालरेखाचित्रं पूरयत ।